Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.383

uttareṇa tahiṃ gatvā vedā adhītā / so dāni saṃgītiṃ kṛtvā pituḥ sakāśam āgato // so dāni pituḥ purato pareṣāṃ ca brāhmaṇānāṃ vedapāragāṇāṃ anuyogaṃ deti / tasyānuyogaṃ dentasya tāni vedāni nālakena sarvāṇi ogṛhītāni // tenāpi pituś ca teṣāṃ brāhmaṇānāṃ vedapāragāṇāṃ purato tasya bhrātuḥ sakāśāto vedāni śrutvā anuyogo dinno / tasya so pitā te ca brāhmaṇā vedapāragā vismitā aho māṇavakasya buddhīti // so dāni mātāpitṛhi vuccati buddho loke utpanno gaccha pravrajāhīti // so vindhyaparvataṃ gatvā mātulasya asitasya ṛṣisyāśrame ṛṣipravrajyāṃ pravrajito / tena yujyantena ghaṭantena vyāyamantena pūrvarātrāpararātraṃ jāgarikāyogam anuyuktena viharantena catvāri dhyānāny utpāditāni paṃcābhijñā sākṣīkṛtā //
___yadā bhagavān anuttarāṃ samyaksaṃbodhim abhisaṃbuddho pravṛttapravaradharmacakro vārāṇasyāṃ viharati ṛṣivadane mṛgadāve devamanuṣyāṇāṃ arthacaryāṃ caramāṇo prāṇaśatasahasrāṇi amṛtaṃ prāpayanto tadāntevāsiko asitena ṛṣiṇā vuccati / buddho loka utpanno gaccha prācīnaṃ pravrajāhi // so dāni ṛṣisyāśramāto anupūrveṇa vārāṇasīm āgato // vārāṇasyāṃ ṣaṭ* śāstārapratijñā prativasensuḥ kāśyapo pūraṇo maskarī gosālikāputro ajito keśakambalī kakudo kātyāyano saṃjayī veraṭṭikāputro nirgrantho ca jñātiputro // teṣāṃ nālako ṣaṇṇāṃ śāstārapratijñānāṃ upasaṃkrānto na cāsya cittam ārādhyati // catvāro mahānidhayo saṃkho vārāṇasyāṃ mithilāyāṃ padumo kaliṃgeṣu piṃgalo takṣaśilāyāṃ elapatro // vārāṇasyāṃ saṃkhasya māsiko samājo vartati / tahiṃ nidhānādhipatayo nāgarājāno nimantritakā āgatā //

Like what you read? Consider supporting this website: