Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.357

bhagavān āha // na bhikṣavaḥ etarahiṃ eva anyadāpi mayā bhikṣavo sadevamānuṣāye pariṣāye dharmaṃ deśitaṃ // bhikṣū āhansuḥ // anyadāpi bhagavan* // bhagavān āha // anyadāpi bhikṣavo //
___bhūtapūrvaṃ bhikṣavaḥ atītamadhvāne nagare vārāṇasīye kāśijanapade kalabho nāma rājā rājyaṃ kārayati raudro niṣkṛpo sāhasiko // so dāni antaḥpure udyānabhūmiṃ nirdhāvite antaḥpurikāhi sārdhaṃ puṣkariṇyāṃ udakakrīḍāṃ krīḍati // utpalapadumapuṇḍarīkasaugandhikāni bhaṃjitvā krīḍitvā ramitvā pravicāretvā antaḥpureṇa sārdhaṃ ratiklānto // osuptena rājñā antaḥpuro tāṃ udyānabhūmiṃ pravicīrṇo // kṣāntivādo ṛṣi uttarakurudvīpāto ṛddhīye āgatvā tahiṃ udyānabhūmīyaṃ āsati // so dāni antaḥpurikāhi tahiṃ udyānabhūmiyaṃ aṇvantīhi dṛṣṭo // dāni ṛṣiṃ mahābhāgaṃ dṛṣṭvā prasannacittā paryupāsanti bhagavaṃ deśehi no dharmaṃ // so dāni ṛṣī tāsām antaḥpurikānāṃ dharmaṃ deśayati / dānakathāṃ śīlakathāṃ svargakathāṃ puṇyakathāṃ puṇyavipākakathāṃ kāmeṣu bhayaṃ okāraṃ saṃkileśaṃ naiṣkramyānuśaṃsāvyavadānaṃ saṃprakāśayati / daśa kuśalāṃ karmapathāṃ sukhodayāṃ loke devamanujānāṃ śuklāṃ sukhavipākāṃ tāsāṃ ṛṣipravaro prakāśayati // dāni antaḥpurikā ekāgracittā ṛṣiṃ paryupāsanti // rājā ca prativibuddho antaḥpuraṃ na paśyati / so dāni ruṣito asiṃ niṣkośaṃ kṛtvā antaḥpuraṃ padena anveṣati / paśyati ca tāvo antaḥpurikāvo ṛṣiṃ agrato kṛtvā niṣaṇṇā //
___so dāni tam ṛṣiṃ dṛṣṭvā bhūyo atiriva ruṣito imena mama sarvam antaḥpuraṃ dṛṣtaṃ / so dāni ruṣito praduṣṭacitto tam ṛṣiṃ pṛcchati / ko tvaṃ // ṛṣi āha // kṣāntivādī

Like what you read? Consider supporting this website: