Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.350

bhagno ekāṃśena palāno sarvo balāgro bhinno // so aparakālena bhūyo caturaṃgena balakāyena āgato punar api bhagno gato // evaṃ so kāśirājā punarpunaś caturaṃgena balakāyena taṃ kośalaviṣayaṃ āgacchati // tatra bahūni prāṇisahasrāṇi ubhayato anyamanyasya asiśaraśaktitomarāṇi kāye upanipātentā anayavyasanam āpadyanti // tasya kośalarājño dhārmikasya sakṛpasya paralokadarśisya tāni prāṇasahasrāṇi anayavyasanam āpadyantāni dṛṣṭvā cittasya saṃvegam utpannaṃ adhigataṃ rājyaṃ rājyalobhena jananidhanaṃ imaṃ evarūpaṃ adharmaṃ kriyati // so saṃvigno taṃ rājyaṃ ujjhitvā eka advitīyo ajñātaveśena dakṣiṇāpathaṃ gacchati tatra yena kenacid vyavahāreṇa ātmano vṛttiṃ kalpayiṣyāmi //
___so dāni gacchanto adhvānakilāṃto vātātapasaṃtapto nyagrodhasya heṣṭhā śītalāyāṃ chāyāyāṃ viśramanto āsati aparo ca samudrayātriko sārthavāho vipannayānapātro sarveṇa arthena samudre vinaṣṭena dakṣiṇāto samudrāto kośalaṃ āgacchati // śṛṇoti kośalarājā dhārmiko sakṛpo ca parānugrahapravṛtto ca bahūni prāṇasahasrāṇi patantāni dhanakṣīṇān abhyuddharati arthamātrāye parigrahaṃ karoti iti so me arthamātraṃ dāsyati yena punar vyavahāraṃ kariṣyāmi ātmānaṃ ca patitaṃ uddhariṣyāmi // so dāni taṃ kośalarājaṃ āśāṃ kṛtvā dakṣiṇāpathāto anupūrveṇa kośalarājño viṣayam anuprāptaḥ // so tahiṃ nyagrodhe kośalarājño sakāśam āgato // rājā taṃ sārthavāhaṃ pṛcchati / dharmabhrāte śrānto si klānto vāsi viśrama imā śītalā nyagrodhacchāyā tvaṃ cādhvāklānto // so dāni āha // dharmabhrātā sukhan te bhavatu gamiṣyāmīti // rājā dāni āha // dharmabhrātā te kahiṃ tvaritaṃ gamanaprayojanaṃ yaṃ necchasi viśramituṃ pi // so dāni āha // ahaṃ bhadramukha amukāto adhiṣṭhānāto

Like what you read? Consider supporting this website: