Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.341

rītikāmayaṃ tāmramayaṃ lohamayaṃ śailamayaṃ dārumayaṃ mṛttikāmayaṃ / atha khalv imāny eva catvāry āryasatyāni triparivartaṃ dvādaśākāraṃ dharmacakraṃ // pravartite prathamaṃ dharmacakrapravartanasūtre āyuṣmato ājñātakauṇḍinyasya virajo vigatamalaṃ dharmeṣu dharmacakṣur viśuddhaṃ aṣṭādaśānāṃ devakoṭīnāṃ ca / iyaṃ ca mahāpṛthivī atiriva ṣaḍvikāraṃ kampe prakaṃpe saṃprakampe vedhe pravedhe saṃpravedhe dakṣiṇato abhidhyāyati vāmato pi abhidhyāyati vāmadakṣiṇato pi abhidhyāyati saṃharṣaṇīyaṃ ca kampayati darśanīyaṃ ca kampayati toṣaṇīyaṃ ca kampayati premaṇīyaṃ ca pralhādanīyaṃ ca nirvāpanīyaṃ ca ullokanīyaṃ cāsecanakaṃ cāpratiṣkūlaṃ ca prāsādikaṃ ca prasadanīyaṃ ca nirudvegaṃ ca niruttrāsaṃ ca kampati kampamānā ca punar mahāpṛthivī na kaṃcit satvaṃ vyābādhati yad idaṃ trasaṃ sthāvaraṃ bhagavato'nubhāvenāprameyaṃ ca loke obhāsam abhūṣi atikramya devānāṃ devānubhāvaṃ nāgānāṃ nāgānubhāvaṃ yakṣāṇāṃ yakṣānubhāvaṃ / pi lokāntarikā andhakārārpitā tamasā tamasārpitā aghā asaṃbhūtā asaṃbhūtapūrvā yatreme candramasūryā evaṃ maharddhikā mahānubhāvā ābhāye ābhāṃ nābhisaṃbhuṇanti ālokena vālokaṃ na sphuranti pi tenāvabhāsena sphuṭā abhūnsuḥ / ye pi tatra satvā upapannā te py anyamanyaṃ saṃjānensuḥ anye pi kila bho iha satvā upapannā anye pi kila bho iha satvā upapannā ekāntasukhasamarpitā ca punas tatkṣaṇaṃ tatmuhūrtaṃ sarvasatvā abhūnsuḥ ye pi cāvīcismiṃ mahānarake upapannāḥ //
___bhagavām dharmacakraṃ pravartento ekaṣaṣṭiṃ trisāhasramahāsāhasralokadhātūṃ bhāṣamāṇasvareṇābhivijñāpeti

Like what you read? Consider supporting this website: