Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.338

khalu punar bhikṣavaḥ anityatāṃ viditvā calatāṃ prabhaṃguṇatāṃ vipariṇāmavirāganirodhatāṃ viditvā ye rūpapratyayā utpadyensuḥ āśravā vighātā paridāghā sajvarā sāṃkleśikā punarbhavikā āyatyāṃ jātijarāmaraṇīyās te virudhyante / teṣāṃ nirodhān na utpadye āśravā vighātā paridāghā sajvarā sāṃkleśikā paunarbhavikā āyatyāṃ jātijarāmaraṇīyā // sacet* manyatha bhikṣavo vedanā saṃjñā saṃskārā vijñānaṃ nityaṃ anityaṃ // anityaṃ hi taṃ bhagavan* // bhagavān āha // sādhu bhikṣavo vijñānasya khalu punar bhikṣavaḥ anityatāṃ viditvā calatāṃ prabhaṃguṇatāṃ vipariṇāmavirāganirodhatāṃ viditvā ye vijñānapratyayā utpadyensuḥ āśravā vighātā paridāghā sajvarā sāṃkleśikā paunarbhavikā jātijarāmaraṇīyās te nirudhyanti vyupaśāmyanti prahāṇam astaṃgacchanti / teṣāṃ nirodhān notpadyanti vijñānamūlakā āśravā vighātā paridāghā sajvarā sāṃkleśikā paunarbhavikā āyatyāṃ jātijarāmaraṇīyā vijñānajātikā vijñānaprabhṛtikāḥ / tasmād iha vo bhikṣavaḥ evaṃ śikṣitavyaṃ // yat kiṃcid rūpaṃ adhyātmaṃ bahirdhā audārikaṃ śūkṣmaṃ hīnaṃ praṇītaṃ yaṃ dūre ntike atītam anāgataṃ pratyutpannaṃ sarvaṃ rūpaṃ na etaṃ mama na eṣo ham asmi na eṣo ātmā ti evaṃ vo bhikṣavaḥ śikṣitavyaṃ // kācid vedanā kācit saṃjñā ye kecit saṃskārā yat kiṃcid vijñānaṃ adhyātmaṃ bahirdhā audārikaṃ śūkṣmaṃ hīnaṃ praṇītaṃ yaṃ dūre antike atītānāgatapratyutpannaṃ naite mama naiṣo ham asmi naiṣa ātmā ti / evam etaṃ yathābhūtaṃ samyakprajñayā draṣṭavyaṃ // idam avocad bhagavān vārāṇasyāṃ viharanto ṛṣivadane mṛgadāve imasmiṃś ca puna vyākaraṇe bhāṣyamāṇe āyuṣmān ājñātakauṇḍinyo balavaśībhāvaṃ prāpuṇesi / caturṇāṃ bhikṣūṇāṃ anupādāyāśravebhyaś
Like what you read? Consider supporting this website: