Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.324

abhinirminiṣyāmaḥ acchā samā saikatā sukhopanītā suvarṇavālukāsaṃstṛtā utpalapadmakumudapuṇḍarīkanalinīsaugandhika-āmrajambukalakucapanasanārikelapālevatakabhavyadāḍimavṛddhikapracchannā / tatra ca vayaṃ bhagavan mārge yāva ca bodhir yāva ca vārāṇasī divyāni cchattrāṇi abhinirminitvā divyāni dhvajāni abhinirminiṣyāmaḥ / divyāni kūṭāgārāṇi abhinirminiṣyāmaś citrāṇi darśanīyāni saptānāṃ ratnānāṃ suvarṇasya rūpyasya muktāyā vaiḍūryasya sphaṭikasya musāgalvasya lohitikāyā // bhagavato gacchantasya gamiṣyanti tiṣṭhantasya tiṣṭhanti purato ca varṣavalāhakā devaputrā divyāni puṣpāṇi prākiriṣyanti mandaṃ mandaṃ ca devā prasārayiṣyanti //
___bhagavati bodhito vārāṇasīm ṛṣipatanaṃ mṛgadāvaṃ prasthite anuttaraṃ dharmacakraṃ pravartayituṃ śuddhāvāsehi devehi mārgo pratijāgṛto / mahatīṃ caturaṃginīsenām abhinirmiṇitvā mahāntaṃ hastikāyaṃ mahāntam aśvakāyaṃ rathakāyaṃ pattikāyaṃ bhagavantaṃ vārāṇasīṃ gacchantaṃ puraskarensuḥ // yāvat suvarṇānām adhipatayo suvarṇarājāno aṇḍajā jarāyujā aupapādukā saṃsvedajā te mahāntaṃ caturaṃginīsenāṃ ṛddhīye abhinirmiṇitvā bhagavantaṃ gacchantaṃ puraskarensuḥ / yāva nāgānāṃ nāgādhipatayo nāgarājāno aṇḍajā jarāyujā saṃsvedajā aupapādukā te mahatīṃ caturaṃginīsenām ṛddhīye abhinirmiṇitvā bhagavantaṃ vārāṇasīṃ gacchantaṃ puraskarensuḥ / caturmahārājikā devā trayastriṃśā yāmās tuṣitā nirmāṇarati paranirmitavaśavarti brahmakāyikā devā mahāntaṃ caturaṃginīsenā mṛddhīye abhinirmiṇitvā bhagavantaṃ kāśiṃ gacchantaṃ puraskarensuḥ // atha khalu bhagavāṃ mahatīye pariṣāye anekaśatāye anekasahasrāye anekaśatasahasrāye puraskṛto parivārito uruvilvāto gayāṃ gacchati gayāto aparagayāṃ gacchati // aparagayāyāṃ sudarśano nāma nāgārājā / tena bhagavāṃ

Like what you read? Consider supporting this website: