Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.304

manuṣyāṇāṃ ca tasyādya saptasaptāhaṃ ekūnapaṃcāśad divasā anāhārasya / tam āhāreṇa pratimānetha tato vaḥ aprameyaṃ kuśalamūlaṃ bhaviṣyati // tehi dāni trapuṣabhallikehi vāṇijehi tānaṃ devatānāṃ vacanaṃ śrutvā madhusarpisaṃyuktaṃ tarpaṇaṃ gṛhītaṃ / te devatā teṣāṃ vāṇijakānāṃ purato gacchanti / ito āgacchatha // te dāni vāṇijā tehi devatehi bhagavato sakāśam upanītā // te taṃ madhutarpaṇaṃ gṛhya bhagavantam upasaṃkrāntā / imaṃ bhagavan madhutarpaṇaṃ paribhuṃjatu asmākam anugrahārthaṃ // atha khalu bhagavato etad abhūṣi // kiṃ nu khalu purimakā samyaksaṃbuddhā bhājanapratigrāhakā utāho pāṇipratigrāhakā bhājanapratigrāhakā samyaksaṃbuddhā ti // saha cittotpādenaiva bhagavataḥ catvāri mahālokapālā catvāri suvarṇapātrāṇy ādāya bhagavantam upasaṃkrāntā ratanapātrā ti kṛtvā na pravrajitasārūpyāni bhagavāṃ na pratigṛhṇāti // te dāni rūpyāmayāni pātrāṇy ādāya bhagavantam upasaṃkrāntā / tān api bhagavāṃ ratanapātrāṇīti kṛtvā na pratigṛhṇāti // evaṃ muktāmayāni vaiḍūryāmayāni sphaṭikamayāni musāragalvamayāni lohitikāmayāni tān api bhagavāṃ ratnapātrāṇīti kṛtvā na pravrajitasārūpyāṇīti kṛtvā na pratigṛhṇāti // te dāni catvāro śailapātrāṇi ādāya bhagavantam upasaṃkrāntā // atha khalu bhagavataḥ etad abhūṣi / yad aham ekasya lokapālasya pātraṃ pratigṛhṇīṣyāmi trayāṇāṃ bhaviṣyati cittasyānyathātvaṃ // bhagavatā sarveṣāṃ caturṇāṃ lokapālānāṃ catvāri pātrāṇi pratigṛhṇitvā aṃguṣṭhena ākrāntā ekapātro ca adhiṣṭhito / te dāni catvāro pātrā ekaṃ pātraṃ saṃjātā sarveṣāṃ caturṇāṃ pātrāṇāṃ catvāri pātrakoṭīni dṛśyanti / tatra bhagavatā trapusabhallikānāṃ vāṇijānāṃ madhutarpaṇaṃ paribhuktaṃ //

Like what you read? Consider supporting this website: