Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.298

ca bāhirarājakuladvāraṃ praviṣṭāḥ paśyanti ca hastibāhirīye asthikaraṃkāni aśvabāhirīye pi karaṃkāny avaśeṣitāni teṣāṃ hastimeṇṭhānāṃ aśvameṇṭhānāṃ pi asthīny avaśeṣitāni / yathā śmaśānaṃ evan taṃ bāhyato rājakulaṃ bhayabhairavadurgandhaṃ // abhyantarato pi rājakuladvārāṇi muṃcitvā dvāraṃ praviṣṭā tatraiva rājño pi devīnāṃ pi asthīny avaśeṣitāni / evan taṃ rājakulaṃ abhyantarabāhyato śmaśānabhūtaṃ bhayabhairavadurgandhaṃ //
___tato tehi amātyehi ca naigamehi ca mahājanakāyaṃ saṃnipātetvā taṃ rājakulaṃ sābhyantarabāhiraṃ śodhāpitaṃ siktasaṃmṛṣṭaṃ kārāpitaṃ dhūpanadhūpitaṃ tasya rājño devīnāṃ ca sarveṣāṃ śarīre pūjā kṛtā samantato nagarasya gulmā sthāpitā caturaṃgabalakāyaṃ niveśitaṃ hastikāyaṃ aśvakāyaṃ rathakāyaṃ pattikāyaṃ // evan taṃ nagaraṃ sajanapadaṃ rakṣīyati koci rājā aparādhyeyāti // te dāni amātyā ca naigamā ca jānapadā ca saṃnipatitvā mantraṃ dhārenti parasparaṃ saṃmantrenti // bhavanto ko iha asmākaṃ vārāṇasīye rājā bhaviṣyati yo śakyeya imaṃ rājyaṃ dharmeṇa paripālayituṃ // teṣāṃ sarveṣāṃ rājāmātyānāṃ naigamajanapadānāṃ ca etad abhūṣi // nānyo rājā yogyo vārāṇasyāṃ sthāpayitvā dharmalabdhaṃ sārthavāhaṃ / eṣo puṇyavanto cāpramatto ca / yakṣarākṣasā api na śaknuvanti avatāram adhigantuṃ / tatra triṣkuttaṃ mahāsamudraṃ avatīrṇaḥ siddhapātro ca sarvakālaṃ kṣemeṇa pratyāgato // tehi so dharmalabdho sārthavāho sarvasauvarṇamahāsiṃhāsane niṣīdāpetvā rājye bhiṣikto //
___bhagavān āha // syāt khalu punaḥ bhikṣavaḥ yuṣmākam evam asyād anyaḥ sa tena kālena

Like what you read? Consider supporting this website: