Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.239

śākyamunir ānanda tathāgataḥ sarvadayan tathāgataṃ vyākārṣīt* // sarvadayas tathāgata ānandātyuttamaṃ tathāgataṃ vyākārṣīt* // atyuttamas tathāgata uttaraṃ tathāgataṃ vyākārṣīt* // uttaras tathāgataḥ samitāvinaṃ tathāgataṃ vyākārṣīt* // samitāvī tathāgato dharmanetrīm avalokayanto paripūrṇaṃ kalpasahasraṃ loke asthāsi baladattaṃ ca tathāgataṃ vyākārṣīt* // baladattas tathāgato bhāgīrathaṃ tathāgataṃ vyākārṣīt* // bhāgīrathas tathāgato aṃgīrasaṃ tathāgataṃ vyākārṣīt* // aṃgīrasas tathāgato nāgottamaṃ tathāgataṃ vyākārṣīt* // nāgottamas tathāgato nāgabalaṃ tathāgataṃ vyākārṣīt* // nāgabalas tathāgataḥ puṣpaṃ tathāgataṃ vyākārṣīt* // puṣpas tathāgataḥ puṣputtaraṃ tathāgataṃ vyākārṣīt* // puṣputtaras tathāgato meruṃ tathāgataṃ vyākārṣīt* // merus tathāgato ratnāgniṃ tathāgataṃ vyākārṣīt* // ratanāgnis tathāgataḥ puṣpakṛtaṃ tathāgataṃ vyākārṣīt* // puṣpakṛtas tathāgataḥ dīpaṃkaraṃ tathāgataṃ vyākārṣīt* // dīpaṃkara ānanda tathāgate dīpavatī rājadhānī abhūṣī dvādaśa yojanāny āyāmena sapta yojanāni vistāreṇa saptahi sauvarṇaprākārehi saptahi tālapaṃktīhi citrāhi darśanīyāhi saptavarṇehi parikṣiptā / sarvaṃ pūrvavad varṇanīyaṃ //
eteṣāṃ buddhānāṃ paraṃparāye
dīpaṃkaro paścimako abhūṣi /
mahānubhāvo ṛṣisaṃghanāyako
vinesi so śrāvakasahasrāṇi aśītiṃ /
puraskṛto śramaṇagaṇasya nāyako
so prāviśed dīpavatīṃ sunirmitāṃ //

Like what you read? Consider supporting this website: