Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.237

oghajaṃ tathāgataṃ vyākārṣīt* // oghajas tathāgato ānandābhayaṃ tathāgataṃ vyākārṣīt* // abhayas tathāgata ānanda svayaṃprabhaṃ tathāgataṃ vyākārṣīt* // svayaṃprabha ānanda tathāgato mahābalaṃ tathāgataṃ vyākārṣīt* // mahābalas tathāgata ādityaṃ tathāgataṃ vyākārṣīt* // ādityas tathāgataḥ pratāpavantaṃ tathāgataṃ vyākārṣīt* // pratāpavantas tathāgato hiteṣīṃ tathāgataṃ vyākārṣīt* // hiteṣī ānanda tathāgato dhvajottamaṃ tathāgataṃ vyākārṣīt* // dhavjottamas tathāgato dhvajadhvajaṃ tathāgataṃ vyākārṣīt* // dhvajadhvajas tathāgataḥ ketuṃ tathāgataṃ vyākārṣīt* // ketus tathāgataḥ ketūttamaṃ tathāgataṃ vyākārṣīt* // ketūttamas tathāgato asahyaṃ tathāgataṃ vyākārṣīt* // asahyas tathāgato jāmbūnadaṃ tathāgataṃ vyākārṣīt* // jāmbūnadas tathāgataḥ sālarājaṃ tathāgataṃ vyākārṣīt* // sālarājas tathāgato ānandākutobhayaṃ tathāgataṃ vyākārṣīt* // akutobhayaḥ tathāgataḥ nirmitaṃ tathāgataṃ vyākārṣīt* // nirmitas tathāgato upaśāntaṃ tathāgataṃ vyākārṣīt* // upaśāntas tathāgato jinendraṃ tathāgataṃ vyākārṣīt* // jinendra ānanda tathāgato jinendram eva tathāgataṃ vyākārṣīt* //
eteṣāṃ buddhānāṃ paraṃparāye
jinendranāma paścimako abhūṣi /
trayo ime buddhaśatā udārā
jinendrā nāmena abhūṣi sarve //
mahānubhāvā ṛṣisaṃghanāyakāḥ
ekasmiṃ kalpasmiṃ mahāyaśasmiṃ /
trayastrayo koṭiśatāni teṣāṃ
mahāsannipāto abhu nāyakānāṃ //

Like what you read? Consider supporting this website: