Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.226

niṣīde kalpāvaśeṣaṃ // tat kasya hetoḥ // evam etaṃ ānanda bhavati purimakānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ vihārehi viharantānāṃ yathā dānapāramitāprāptānāṃ śīlapāramitāprāptānāṃ kṣāntipāramitāprāptānāṃ vīryapāramitāprāptānāṃ dhyānapāramitāprāptānāṃ prajñāpāramitāprāptānāṃ // tadā ānanda asaṃkhyeyakalpe aprameye asaṃkhyeye kalpe indradhvajo nāma tathāgato rhaṃ samyaksaṃbuddho abhūṣi // indradhvajasya khalu punar ānanda tathāgatasyārhataḥ samyaksaṃbuddhasya indratapanā nāma rājadhānī abhūṣīt* // dvādaśa yojanāni āyāmena purastimena paścimena ca sapta yojanāni vistāreṇa saptahi prākārehi parikṣiptā abhūṣi sauvarṇehi sauvarṇacchannehi / indratapanā khalu punaḥ ānanda rājadhānī saptahi tālapaṃktīhi parikṣiptā abhūṣi vicitrāhi darśanīyāhi saptānāṃ varṇānāṃ suvarṇasya rūpyasya muktāyā vaiḍūryasya sphaṭikasya musāragalvasya lohitikāye / sauvarṇasya tālaskaṃdhasya rūpyamayā putrā ca phalā ca abhūṣi rūpyamayasya tālaskandhasya muktāmayā putrā ca phalā ca abhūṣi muktāmayasya tālaskaṃdhasya vaiḍūrikāmayā patrā ca phalā ca abhūṣi vaiḍūryamayasya tālaskaṃdhasya musāragalvamayā patrā ca phalā ca musāgalvamayasya lohitikāmayā patrā ca phalā ca abhūṣi lohitikāmayasya tālaskaṃdhasya suvarṇamayā patrā ca phalā ca abhūṣi // teṣāṃ khalu punar ānanda tālaskaṃdhānāṃ vāteritānāṃ vātasaṃghaṭṭitānāṃ ghoṣo niścarati valgu manojñaḥ asecanakaḥ apratikūlaḥ śravaṇāya / sayyathāpi nāma paṃcāṃgikasya tūryasya kuśalehi vādakehi samyaksaṃpravāditasya ghoṣo niścarati valgu manojño asecanako apratikūlaḥ śravaṇāye evam evānanda teṣāṃ tālaskandhānāṃ

Like what you read? Consider supporting this website: