Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.220

hi mahāgovinda pratipālehi ṣaṇ māsāṃ yāvad vayaṃ svakasvakehi rājyehi putrabhrātṛkāṃ sthāpayitvā āgamiṣyāmaḥ / evaṃ sarvatra kartavyaṃ peyālaṃ paṃca māsāṃ catvāri māsāṃ trīṇi māsāṃ dve māsāṃ ekamāsaṃ yāva vayaṃ svakasvakehi rājyehi putrabhrātṛkāṃ sthāpayitvā āgamiṣyāmaḥ ca bhavato mahāgovindasya gatir bhaviṣyati cāsmākaṃ pi gatir bhaviṣyati // evam ukte paṃcaśikha mahābrāhmaṇo mahāgovindas tāṃ ṣaḍ rājña etad avocat* // aticiraṃ khalv idaṃ bhavanto yam idaṃ ardhamāsaṃ pravrajiṣyāmi ahaṃ agārasyānagāriyaṃ // tat kasya hetoḥ // śrutaṃ hi . . . . . pāpaṃ karma karaṇīyaṃ // evam ukte paṃcaśikha te ṣaḍ rājāno mahāgovindaṃ brāhmaṇam etad avocat* // tena hi bho mahāgoviṃda pratipālehi sapta divasāni yāvad vayaṃ svakasvakehi rājyehi putrabhrātṛkāṃ sthāpayitvā āgamiṣyāmaḥ ca bhavato govindasya gatir bhaviṣyati asmākam api gatir bhaviṣyati // evam ukte paṃcaśikha mahāgovindo brāhmaṇas tāṃ ṣaṭ* kṣatriyān etad avocat* // alpakaṃ khalv idaṃ bhavanto yam idaṃ sapta divasāni tena hi bhavanto sukhībhavatha yasyedāniṃ kālaṃ manyatha //
___atha khalu paṃcaśikha mahāgovindo brāhmaṇo yena tāni sapta brāhmaṇamahāśālasahasrāṇi sapta ca snātakaśatāni tenopasaṃkramitvā etad avocat* // entu bhavanto entu bhavantaḥ anyaṃ dāni upādhyāyaṃ paryeṣatha yo vo mantrāṇi vācayiṣyati / pravrajiṣyāmy ahaṃ agārasyānagāriyaṃ // tat kasya hetoḥ // śrutaṃ hi mayā mahābrahmaṇo saṃmukhād āmagandhaṃ bhāṣamāṇasya . . . . . pāpaṃ karma karaṇīyaṃ // evam ukte paṃcaśikha

Like what you read? Consider supporting this website: