Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.189

rājā brahmadatto atyarthaṃ atīva upakasya māṇavakasya santike viśvasto yadi kahiṃci pi gacchati tataḥ upakasya māṇavakasya utsaṃge śīrṣaṃ dattvā śayati // tasya dāni upakasya rājñā śayitena etad abhūṣi // kathaṃ ekarājyena duve rājāno yaṃ nūnāhaṃ imaṃ rājānaṃ brahmadattaṃ ghātetvā aham eva eko rājā bhaveyan ti // tasya dāni bhūyo etad abhūṣi / na etad mama sādhu bhaveya na pratirūpaṃ yam ahaṃ rājño brahmadattasya kṛtajñasya akṛtajño bhaveyaṃ // dvitīyaṃ tṛtīyakaṃ pi etad abhūṣi / na etaṃ sādhu bhaveya na pratirūpaṃ yaṃ eke rājye duve rājāno yaṃ nūnāhaṃ rājānaṃ brahmadattaṃ jīvitāto vyavaropayitvā aham eva eko kāśirājā bhaveyaṃ ti // tasya dāni dvitīyakaṃ tṛtīyakaṃ pi etad abhūṣi / na etaṃ mama sādhu bhaveya na pratirūpaṃ yaṃ ahaṃ rājño brahmadattasya kṛtajñasya akṛtajño bhaveyanm ti // so dāni avidhāvidhan ti pravrajito tena rājā brahmadatto pratibuddho // so taṃ āha // upaka avidhāvidhan ti vakṣi // so dāni āha // evaṃrūpo me deva citto abhūṣi / yaṃ nūnāhaṃ brahmadattaṃ jīvitāto vyavaropayitvā aham eva eko kāśirājā bhaveyaṃ ti // tasya so brahmadatto rājā na pattīyati // so dāni upako āha // evam etaṃ deva yathā taṃ jalpāmīti // atha khalu rājā brahmadatto upakaṃ māṇavakaṃ gāthāye adhyabhāṣe //
dinno me ardharājyaṃ te stokastokena māṇava /
ekaṃ muṃcasi na māṣaṃ kathaṃ anto bhaviṣyati //
atha khalu upako māṇavako rājānaṃ brahmadattaṃ gāthāye pratyabhāṣe //
na hi anto anantāye tṛṣṇāye iha vidyati /
pravrajiṣyāmy ahaṃ rājan na rājyena rato smi ca //

Like what you read? Consider supporting this website: