Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.172

yaṃ se taṃ padumaṃ bhūyo tasya pratyekabuddhasya dinnaṃ tasya karmasya vipākena bhūyo rājñā brahmadattena vārāṇasīto kaṃpillam ānītāye punaḥ krameṣu padmāni prādurbhūtāni //

_____samāptaṃ padumāvatīye pūrvayogaṃ //

bhikṣū bhagavantam āhansuḥ // kasya bhagavan karmasya vipākena rāhulasya kumārasya ṣaḍvarṣāṇi garbhāvāso abhūṣi // bhagavān āha // etasya vaiṣo bhiksavo rāhulasya kumārasya paurāṇaṃ karmavipākaṃ //
___bhūtapūrvaṃ bhikṣavo tītam adhvānaṃ vaidehajanapade mithilāyāṃ rājadhānyāṃ brāhmaṇo rājā abhūṣi // tasya dve putrā abhūnsuḥ bhadro ca nāma kumāro sūryo ca nāma kumāro jyeṣṭho sūryo kanīyaso candro // atha khalu bhikṣavo so vaidehako brāhmaṇarājā āyukṣayāc ca karmakṣayāc ca kālam akārṣī // candro sūryam āha // tvaṃ jyeṣṭho tuvaṃ rājyaṃ prāpuṇehi / ahaṃ ṛṣipravrajyāṃ pravrajiṣyāmi // atha sūryo kumāro candraṃ kumāram etad uvāca / kiṃ rājñāṃ kartavyanti // candro kumāro āha // rājñā janasya āṇattī dātavyā // atha khalu sūryo candram etad avocat* // ahaṃ kumāra rājā tava āṇapemi tvaṃ rājā bhavāhi ahaṃ ca ṛṣipravrajyāṃ pravrajiṣyāmi // atha khalu bhikṣavaḥ sūryo kumāro candraṃ kumāraṃ mithilāyāṃ rājyenābhiṣiṃcitvā ṛṣipravrajyāṃ pravrajesi // tena dāni pūrvarātrāpararātraṃ jāgarikāyogam anuyuktena viharantena catvāri dhyānāni niṣpāditāni paṃca cābhijñā sākṣīkṛtā maharddhiko mahānubhāvo ṛṣi saṃjāto //

Like what you read? Consider supporting this website: