Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.166

brahmadatto tāye devatāye śrutvā antaḥpurikāyo pṛcchati // satyaṃ jalpatha kin te dāni dārakā ye padumāvatīye jātāḥ // dāni antaḥpurikāyo rājño brahmadattena pṛcchiyamānīyo paśyanti // padumāvatī rājāṇattīye ghātitā prabhavati rājā asmākaṃ pi parityajituṃ ācikṣāma naṃ satyaṃ yathābhūtaṃ ti // dāni antaḥpurikā āhansuḥ // mahārāja padumāvatīye duve dārakā jātā te cāsmābhiḥ tapanāye prakṣipitvā rājakyāye mudrāye mudretvā satapanā nadīye gaṃgāye pravāhitā nāpi tayāpi dṛṣṭā nāpi khāyitā pi // tasya dāni rājño brahmadattasya daurmanasyaṃ utpannaṃ // anaparādhī tādṛśī strīratnaṃ mayā ghātāpitaṃ tādṛśasya ca mahābhāgasya ṛṣisya mayā saṃdeśaṃ na kṛtaṃ putrā labhyantā ca paribhraṣṭā ti //
___sāpi dāni maṃjūṣā nadīye gaṃgāye vuhyantī kaivartakehi matsyān bandhantehi utkṣiptā // te dāni kevaṭṭā tāṃ maṃjūṣāṃ paśyanti rājakyāye mudrāye mudritāṃ // teṣāṃ kevaṭṭānām etad abhūṣi // haiva corehi rājakule aparāddhaṃ tato imā maṃjūṣā praṣṭā bhaviṣyati sarvañ ca guhyaṃ prakāśībhavati gacchāma imāṃ maṃjūṣāṃ rājño brahmadattasya upanāmema vayaṃ caurā ti kṛtvā jyeṣṭhena daṇḍena śāsīyema // te dāni tāṃ maṃjūṣām ādāya rājño brahmadattasya upasaṃkrāntā mahārāja asmābhir nadyāṃ gaṃgāyāṃ matsyān bandhantehi iyaṃ maṃjuṣā udakena vuhyantī utkṣiptā rājamudrāye mudritā tāṃ devo pratyavekṣatu // atha khalu bhikṣavo rājā brahmadatto amātyapāriṣadyān āmantrayati // ho bhaṇe

Like what you read? Consider supporting this website: