Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.146

vistīrṇe antaḥpure dhītaro va asti // tena dāni kāśirājñā śrutaṃ / gaṃgāya kūle sāhaṃjanī nāma āśramapadaṃ tatra kāśyapo nāma ṛṣi prativasati tasya rāja-ṛṣisya tatra āśramapade prativasantasya mṛgīye sakāśāto ekaśṛṃgako nāma ṛṣikumāro utpanno ti / yan nūnāhaṃ nalinīdhītarāṃ rājakulakumārīṃ ekaśṛṃgasya ṛṣikumārasya dadeyaṃ so me putro bhaviṣyati jāmātiko ca // atha khalu bhikṣavo sa kāśirājā brahmaṇapurohitam āha // tatra kāśyapi nāma ṛṣiḥ prativasati /tasya rājarṣisya tatra āśramapade prativasantasya mṛgīye sakāśāto ekaśṛṃgako nāma ṛṣikumāro utpanno ti / yaṃ nūnāhaṃ nalinīdhītāṃ rājakumārīṃ ekaśṛṃgasya ṛṣikumārasya dadeyaṃ so me putro bhaviṣyati jāmātiko ca //
___atha khalu bhikṣavaḥ sa kāśirājā brāhmaṇaṃ purohitaṃ rājācāryaṃ āmantrayati / gacchatha purohita imāṃ nalinīṃ rājakanyāṃ ekaśṛṃgasya ṛṣikumārasya detha / so me putro bhaviṣyati jāmātiko ca //
___atha khalu bhikṣavo brāhmaṇapurohito rājācāryaḥ nalinīṃ rājakumārīṃ saparivārāṃ aśvarathe ārūḍhayitvā prabhūtaṃ cānnapānaṃ modakāni ca nānāprakārāṇi khādanīyabhojanīyāni ādāya sāhaṃjanīṃ āśramapadaṃ āgame // te ca dāni sāhaṃjanīm āśramapadaṃ gatvā āśramasya nātidūreṇāpi samīpe gatā // tatra nalinī rājakumārī sakhīhi sārdhaṃ krīḍati hasati tāni ca krīḍamānāni dṛṣṭvā tāni mṛgapakṣigaṇāni santrasanti diśodiśaṃ paridhāvanti // atha khalu bhikṣavaḥ ekaśṛṃgasya ṛṣikumārasya etad abhūṣi // kiṃ nu khalv ime dya mṛgapakṣiṇāḥ santrasanti diśodiśaṃ ca paridhāvanti // atha khalu bhikṣavaḥ ekaśṛṃgo ṛṣikumāraḥ yena nalinī rājakanyā tenāgami // adrākṣīd bhikṣava ekaśṛṃgako ṛṣikumāro nalinīṃ rākakumārīṃ sakhīhi sārdhaṃ krīḍantīṃ

Like what you read? Consider supporting this website: