Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.103

āmantrayati // gacchāmi bhagavan rājānaṃ śuddhodanaṃ nivartemi // bhagavān nādhivāseti // nadīkāśyapo pi gayākāśyapo pi upaseno pi sarve te maharddhikā bhikṣū bhagavantaṃ yācenti // gacchāma bhagavan rājānaṃ śuddhodanaṃ prasādemaḥ yathā bhagavantam upasaṃkrameya // bhagavān teṣāṃ pi nādhivāseti //
___atha khalv āyuṣmato mahāmaudgalyāyanasya etad abhūṣi // kaṃ bhagavān ākāṃkṣati bhikṣuṃ yo rājānaṃ śuddhodanam abhiprasādeyā // andrākṣīt* mahāmaudgalyāyano divyena cakṣuṣā viśuddhenātikrāntamānuṣyakena bhagavato cittaṃ kālodāyismiṃ bhikṣusmiṃ pratiṣṭhitaṃ / kālodāyī bhikṣu rājānaṃ śuddhodanam abhiprasādayiṣyati // dṛṣṭvā ca punaḥ yenāyuṣmāṃ kālodāyī tenopasaṃkramitvā āyuṣmato kālodāyisya etad uvāca // lābhā te āyuṣmaṃ udāyi sulabdhā lābhā yasya te śāstā ākāṃkṣati udāyī bhikṣu rājānaṃ śuddhodanaṃ abhiprasādayiṣyati / asti anye sthavirasthavirā bhikṣū yācante na labhanti / tvaṃ gaccha āyuṣman* udāyi rājānaṃ śuddhodanaṃ abhiprasādehi // evam ukte āyuṣmāṃ kālodāyī āyuṣmantaṃ mahāmaudgalyāyanam etad uvāca // durāsadā āyuṣmaṃ mahāmaudgalyāyana rājānaḥ kṣatriyā mūrdhnābhiṣiktā janapadasthāmavīryaprāptā // sayyathāpi nāmāyuṣmaṃ mahāmaudgalyāyana samiddho mahāgniskandho puruṣasya durāsado bhavati upasaṃkramaṇāya evam evāyuṣmaṃ mahāmaudgalyāyana rājāno kṣatriyā mūrdhnābhiṣiktā janapadasthāmavīryaprāptāḥ durāsadā upasaṃkramaṇāya // sayyathāpi nāmāyuṣmaṃ mahāmaudgalyāyana kuñjaro ṣaṣṭihāyano durāsado bhavati upasaṃkramituṃ evam evāyuṣmaṃ mahāmaudgalyāyana kṣatriyā mūrdhnābhiṣiktā janapadasthāmavīryaprāptāḥ durāsadā upasaṃkramaṇāya // sayyathāpi nāmāyuṣmaṃ mahāmaudgalyāyana siṃho mṛgarājo dāṭhī balī keśarī mṛgādhipatir

Like what you read? Consider supporting this website: