Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.74

vāṇijakānāṃ etat kāryaṃ saṃbodheyaṃ yathā me svayaṃ dṛṣṭo ca śruto ca na ca ime rākṣasī budhyensuḥ eṣo ca tujyo kāryo // yadi eteṣāṃ vāṇijakānāṃ idānīṃ eva asaṃprāptena hayarājena etaṃ kāryaṃ ācikṣiṣyāmi tato eteṣāṃ paṃcānāṃ vāṇijakaśatānāṃ anyatarānyataro vāṇijako matto pramatto rākṣasīnāmācikṣeyā tato anutapyanīyaṃ bhavet sarve ca anayāto vyasanam āpadiyema // tatra paṇḍitā praśaṃsanti / yasya kasyaci guhyaṃ samākhyātaṃ durlabhā te satpuruṣā ye śaknonti guhyaṃ dhārayituṃ // yaṃ nūnāhaṃ svayam eva etaṃ guhyaṃ dhārayeyaṃ yāvat kaumudī cāturmāsī tataḥ sāmaṃ hayarājena imaṃ rākṣasīdvīpam anuprāptena etam ādīnavaṃ ācikṣiṣyāmi // so dāni taṃ guhyaṃ svakahṛdayena dhārayati na kasya ci ācikṣati yāvat kaumudī cāturmāsī // kaumudī ca upasthitā hayarājo rākṣasīdvīpam anuprāpto / tato sārthavāhena teṣāṃ paṃcānāṃ vāṇijakaśatānām ārocitaṃ // adya pramādaṃ karotha strīṣu annapānena gītavādyena asti kiñcid arthamātro yo bhavantehi mama sakāśāto śrotavyo / amuko pradeśo pratigupto tatra sarve samāgacchatha tāhi strīhi śayitāhi //
___te dāni sarve vāṇijakaśatā tāhi strīhi śayitāhi tatra pratiguptapradeśe sarve samāgatā samāgacchitvā taṃ sārthavāhaṃ pṛcchanti // jalpatha sārthavāha yaṃ te kiṃcid dṛṣṭaṃ śrutaṃ // sārthavāho teṣāṃ vāṇijakānāṃ vartamānīṃ sarvām ācikṣati // etaṃ mama evaṃ cittam utpannaṃ kisya etā striyo asmākaṃ nagarasya dakṣiṇapaṃthāto nivārenti / tataḥ kautūhalena mahatā sahasopinīye śayitāye asipatraṃ gṛhya nagarasya dakṣiṇena panthena gato // tatra me tāmramayaṃ nagaraṃ dṛṣṭaṃ advāraṃ na cāsya dvāraṃ paśyāmi bahujanasya ca krandanaśabdaṃ śṛṇomi // so han taṃ nagaraṃ anupradakṣiṇīkaronto

Like what you read? Consider supporting this website: