Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.70

teṣu rākṣasībhavaneṣu paśyanti paryaṃkāni suprajñaptāni lomaśagonikāstaraṇāni avadātapaṭapratyāstaraṇāni ubhayatolohitabimbohanāni suvarṇamayāni rūpyamayāni dantamayāni aśokavanikādeśaramaṇīyāni sarvapuṣpaphalopetāni vyāyāmaśālāni suramaṇīyāni annapānabhojanavidhānāni supraṇītāni //
___teṣāṃ dāni ratanāmayeṣu bhadrapīṭheṣu niṣīdāpayitvā kalpakehi keśaśmaśrūṇi kāritāni vyāyāmaśāleṣu vyāyāmakārāpitāni snānaśāleṣu ca snāpayitvā dhautamṛṣṭāni gātrāṇi prāñjayitvā lohitacandanakālānusārehi viliptāni kṛtvā mahārahāṇi ca parivārayitvā varamālyadāmehi cālaṃkṛtāni mahārahāṇi ca bhaktopadhānāni upanāmitāni pratyagrāṇi ca praṇītāni khādanīyabhojanāni upanāmitāni nānāprakārāṇi ca vyaṃjanaprakārāṇi upanāmitāni khaṇḍāgrāṇi lavaṇāgrāṇi madhurāgrāṇi tiktāgrāṇi kaṭukāgrāṇi kāṣāyāṇi nānāprakārāṇi mānsaprakārāṇi upanāmitāni tadyathā varāhamānsāni matsyamānsāni tittiramānsāni vartakamānsāni lābakamānsāni kapiṃjalamānsāni eṇeyamānsāni // vividheṣu ca sānaṃ nṛtyagītavādyaprakāreṣu abhiramāpenti mṛdaṃgavādyeṣu āliṃgavādyeṣu sindhavavādyeṣu paṇavavādyeṣu ekādaśikāvādyeṣu vīṇāvādyeṣu nakulakavādyeṣu sughoṣavādyeṣu bhāṇḍakavādyeṣu ca veṇukavādyeṣu aparā praṇensuḥ / aparā tu madhuraṃ pragāyensuḥ // yadā jānensuḥ rākṣasīyo saṃviśvastā ime vāṇijakā asmābhir iti tato sānaṃ saṃvṛddhāni ratnakośāni saṃpradarśensuḥ / āryaputrāṇāṃ vayaṃ ca praṇītaṃ ca sāraṃ / madhuraṃ ca āsanaṃ prajñāpensuḥ / abhiramantu āryaputrāḥ iha ratanasvīpe

[_Mv_3.71_] nandanagatā maruputrā api tu pramattehi pi āryaputrehi nagarasya dakṣiṇena mārgeṇa na gantavyaṃ //
___atha khalu bhikṣavo yas teṣāṃ paṃcānāṃ vāṇijakaśatānāṃ sārthavāho paṇḍito saprajñajātiko tasya etad abhūṣi // kiṃ nu khalu imā striyo asmākaṃ nagarasya dakṣiṇāto mārgāto vārenti / yan nūnāhaṃ jāneyaṃ nagarasya dakṣiṇena kiṃ cātra kathaṃ ti // atha khalu bhikṣavaḥ sārthavāho striyaḥ śayitā mattapramattā viditvāna asipaṭṭam ādāya nagarāto nirgamya taṃ dakṣiṇaṃ mārgam anugacche / yathā yathā va gacchati kathā paśyati ākāśe śaraṇaṃ ca pratibhayaṃ bahūnāṃ ca puruṣāṇāṃ ravantānāṃ śabdaṃ śṛṇoti // so dāni puruṣāṇāṃ taṃ śabdam anusaranto paśyati ayomayaṃ nagaraṃ tāmraprākāraparikṣiptaṃ // so dāni tasya nagarasya dvāraṃ mārganto samantena pradakṣiṇīkaroti na ca taṃ dvāraṃ paśyati bahūnāṃ ca puruṣāṇāṃ ravantānāṃ śabdaṃ śṛṇoti // ambeti krandanti tātā ti krandanti putreti krandanti bhrāteti krandanti svaseti krandanti jambūdvīpakāho udyānavarāho ti krandanti // so taṃ śabdaṃ śruṇanto taṃ nagaraṃ paryāgacchanto nagarasya uttare pārśve prākārasya anuśliṣṭaṃ uccaṃ śirīṣavṛkṣaṃ paśyati / so dāni śirīṣavṛkṣam abhiruhitvā nagare puruṣaśatāni paśyati sopavāsikānāṃ dīrghakeśanakhaśmaśrūṇāṃ pūtikhaṇḍavasanānāṃ vātāpadagdhatvacamānsānāṃ kṛṣṇānāṃ malinānāṃ malinakeśānāṃ kṣutpipāsāsamarpitānāṃ / nakhalīhi pānīyārthaṃ bhūmiṃ khananti pṛthivīto utkṛṣyanti daurbalyena punardharaṇyāṃ patanti // te dāni tasya śirīṣasya śākhāpatrapalāśaśabdaṃ śrutvā sarve aṃjaliṃ kṛtvā utthitā // ko āryaputro devo nāgo kinnaro gandharvo yakṣo kumbhāṇḍo te vayaṃ śaraṇaṃ gatāḥ / ito saṃbandhanāto duḥkhitāni mocehi yathā maṃ punaḥ svadeśavāso

Like what you read? Consider supporting this website: