Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.67

bhikṣuśatānāṃ anupādāyāśravebhyaś cittāni vimuktāni / āyuṣmāṃś ca mahāmaudgalyāyano saptāhopasampanno ṛddhibalatāṃ ṛddhivaśitaṃ ca anuprāpuṇe catvāri ca pratisaṃvidāni sākṣīkare / āyuṣmāṃ ca śāriputro ardhamāsaṃ pravrajito ardhamāsopasaṃpanno abhijñāvaśitāṃ prajñāpāramitāṃ ca anuprāpuṇe catvāri ca pratisaṃvidāni sākṣīkare / āyuṣmāṃ ca maudgalyāyano acirapravrajito aciropasaṃpanno tisro vidyā sākṣīkare divyaṃ cakṣuḥ pūrvanivāsaṃ āśravakṣayaṃ // ittham etaṃ śruyati // dīrghanakhasya parivrājakasya sūtraṃ kartavyaṃ //
___bhikṣū bhagavantam āhansuḥ // paśya bhagavaṃ kathaṃ bhagavatā āyuṣmatśāriputramaudgalyāyanapramukhāni pañca bhikṣuśatāni saṃjayiparivrājakasya dāruṇeṣu dṛṣṭigateṣu vinivartayitvā anavarāgrāto jātijarāmaraṇasaṃsāragahanakāntārāto tāritā // bhagavān āha // na bhikṣavo etarahiṃ eva mama ete śāriputramaudgalyāyanapramukhā paṃca bhikṣuśatā saṃjayisya parivrājakasya dāruṇeṣu dṛṣṭigateṣu vinivartayitvā anavarāgrāto jātījarāmaraṇasaṃsāragahanakāntārāto tāritā // anyadāpi ete mayā dāruṇāto rākṣasīdvīpāto rākṣasīnāṃ hastagatā vinivartayitvā kṣemeṇa mahāsamudrāto uttārayitvā jaṃbudvīpe pratiṣṭhāpitā // bhikṣū āhansuḥ // anyadāpi bhagavan* // bhagavān āha // anyadāpi bhikṣavaḥ //
___bhūtapūrvaṃ bhikṣava atītam adhvānaṃ jaṃbudvīpāto paṃca vāṇijaśatāni samudranāvāye mahantaṃ samudram avagāḍhā dhanasya arthaṃ / teṣāṃ taṃ yānapātraṃ samudramadhye gataṃ makareṇa

Like what you read? Consider supporting this website: