Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.59

spṛhayanti tasya devā pi marucīrṇaṃ hi duṣkaraṃ caritaṃ //
samānaṃ sukhaduḥkheṣu ratīṣu aratīṣu ca /
yaṃ naimittā praśaṃsanti so haṃ śārisuto bhave //
so dāni śāriputramāṇavako taṃ maudgalyāyanamāṇavakam āmantrayati // pravrajyā me abhipretā pravrajiṣyāmi // maudgalyāyano āha // yaṃ bhavato iṣṭaṃ tan mamāpi iṣṭaṃ aham api pravrajiṣyāmi // maudgalyāyano āha //
gatī bhavato iṣṭā asmākam api rocati /
tvayā sārdhaṃ mṛtaṃ śreyaṃ na ca jīvitaṃ tvayā vinā //
tena khalu puna samayena rājagṛhe nagare saṃjayī nāma vairaṭīputro parivrājako paṃcāśaparivāro parivrājakārāme prativasati // te dāni śāriputramaudgalyāyanamāṇavakā parivrājakārāmaṃ gatvā saṃjayisya vairaṭikāputrasya parivrājakasya sakāśe parivrājakapravrajyāṃ pravrajitā // śāriputreṇa saptāhapravrajitena sarvāṇi parivrājakaśāstrāṇi adhītāni maudgalyāyanenāpy ardhamāsena sarvāṇi parivrājakaśāstrāṇi adhītāni // te dāni āhansuḥ // nāyaṃ dharmo nairyāṇiko tatkarasya suḥkhakṣayāya saṃvartati gacchāma pṛthakpṛthaksvākhyātaṃ dharmavinayaṃ paryeṣyāmaḥ yatra duḥkhasya antakriyā pravartati / yo maṃ prathamataraṃ svākhyātaṃ dharmavinayaṃ . . . . . tena aparasya ākhyātavyaṃ / tataḥ sahitā āryadharmavinaye pravrajiṣyāmaḥ // te dāni tāni parivrājakaśāstrāṇi saṃgītīkṛtvā rājagṛhaṃ praviṣṭā anyena śāriputro parivrājako anyena maudgalyāyano //
Like what you read? Consider supporting this website: