Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.56

pṛthivī anuparivartte na ca sthūlanandā bhikṣūṇī cittaṃ prasādesi / praduṣṭacittā sthūlanandā bhikṣūṇī āyuṣmato mahākāśyapasya santike vivaram adāsi samanantaraṃ kālagatā ca punar āyuṣmante mahākāśyape cittam āghātetvā anyatarasmiṃ mahānarake upapannā evam etaṃ śruyati //

_____samāptaṃ mahākāśyapasya vastupravrajyāsūtraṃ //

rājagṛhasya ardhayojane nālandagrāmakaṃ nāma grāmaṃ ṛddho ca sphīto ca samṛddho ca / tatra brāhmaṇo mahāśālo āḍhyo mahādhano mahābhogo prabhūtacitrasvāpateyo prabhūtadhanadhānyakośakoṣṭhāgāro prabhūtajātarūparajatavittopakaraṇo prabhūtahastyaśvagajagaveḍako prabhūtadāsīdāsakarmakarapauruṣeyo // tasya dāni brāhmaṇamahāśālasya śārī nāma brāhmaṇī bhāryā prāsādikā darśanīyā / tasya dāni śārīye brāhmaṇīye putrā dharmo upadharmo śatadharmo sahasradharmo tiṣyo upatiṣyo ete sapta putrāḥ ṣaṭ* niviṣṭāḥ saptamo upatiṣyo kanīyaso aniviṣṭako gurukule vedamantrān adhīyati // rājagṛhasya ardhayojanena kolitagrāmakaṃ nāma ṛddho va sphīto ca samṛddho ca bahujanākīrṇo ca / tatrāpi brāhmaṇamahāśālo āḍhyo mahādhano mahābhogo prabhūtadhanadhānyakośakoṣṭhāgāro prabhūtajātarūparajatavittopakaraṇo prabhūtahastyaśvagajagaveḍako prabhūtadāsīdāsakarmakarapauruṣeyo maudgalyāyanagotreṇa // tasya kolito nāma putro prāsādiko darśanīyo paṇḍito nipuṇo medhāvī / tatraiva gurukule vedamantrān adhīyati / tatraiva upatiṣyo anyāni ca paṃcamātrāṇi māṇavakaśatāni // sarvaprathamaṃ

Like what you read? Consider supporting this website: