Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.48

sacet mo āyuṣmān ānando vakāśaṃ karoti praśnavyākaraṇāye // evam ukta āyuṣmān ānando āyuṣmantaṃ mahākāśyapaṃ etad avocat* // pṛcchāyuṣmaṃ kāśyapa yadākāṃkṣasi śrutvā pravedayiṣyāmi //
___evam ukte āyuṣmān mahākāśyapaḥ āyuṣmantam ānandam etad avocat* // saced manyasi āyuṣman ānanda kati arthavaśāṃ saṃpaśyamānena tathāgatenārhatā samyaksaṃbuddhena śrāvakāṇāṃ gaṇabhojanaṃ pratikṣiptaṃ trikabhojanaṃ ca anujñātaṃ // evam ukte āyuṣmān ānando āyuṣmantaṃ mahākāśyapam etad avocat* // dūrato khalu vayaṃ āyuṣman mahākāśyapa āgacchema āyuṣmanto yena mahākāśyapa etam arthaṃ paripṛcchanāya // sādhu punar āyuṣmato eva mahākāśyapasya eṣo artho pratibhāyatu // evam ukte āyuṣmān mahākāśyapo āyuṣmantam ānandam etad avocat* // dve āyuṣman ānanda arthavaśāṃ saṃpaśyamānena tathāgatenārhatā samyaksaṃbuddhena śrāvakāṇāṃ gaṇabhojanaṃ ca pratikṣiptaṃ trikabhojanaṃ ca anujñātaṃ // katame dve / yāvad eva kulānāṃ ca rakṣāye guptīye phāsuvihārāye pāpānāṃ ca pakṣaparicchedāye pāpā āmiṣeṇa gaṇaṃ bandhitvā saṃghe kalahabhaṇḍanavigrahavivādaṃ adhikaraṇaṃ kaukṛtyaṃ utpādensuḥ // ime khalv āyuṣman ānanda dve arthavaśāṃ saṃpaśyamānena tathāgatenārhatā samyaksaṃbuddhena śrāvakāṇāṃ gaṇabhojanaṃ ca pratikṣiptaṃ trikabhojanaṃ ca anujñātaṃ // so tvaṃ āyuṣman ānanda imāye parṣāye navāye daharāye taruṇāye indriyeṣv aguptadvārāye bhojane amātrajñātāye pūrvarātrāpararātraṃ jāgarikāyogam ananuyuktāye agauravāye sabrahmacāriṣu sthavireṣu navakeṣu madhyameṣu kuleṣu cārikāṃ carasi śasyaghātaṃ viya manye karonto nāyaṃ kumārako mātram ājñāsi // evam ukte āyuṣmān ānando āyuṣmantaṃ mahākāśyapam etad avocat* // api hi me āyuṣman

Like what you read? Consider supporting this website: