Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.25

tatra snāpayantena ātmano pratibimbaṃ dṛṣṭaḥ / sa taṃ durvarṇaṃ durdṛśaṃ ātmano pratibimbaṃ dṛṣṭvā durmano āsi / tena hi me mahendrakarājadhītā paribhavati / ātmānaṃ upakramiṣyāmi // so dāni śakreṇa devendreṇa samanvāhṛto // ayaṃ kuśo bodhisatvo durvarṇatāye ātmānam upakramitukāmaḥ tena tasya jyotīrasa-ekāvalikā maṇiratnaṃ dinnaṃ / imam ābandhāhi tataḥ te rūpeṇa sarvajambudvīpe samasamo na bhaviṣyati / yatra kāle paurāṇikaṃ rūpaṃ abhikāṃkṣasi tad etaṃ maṇiṃ pāṇinā pidhiyayāsi // so dāni tena maṇiratnena ābaddhena rājakulaṃ praviśati divyena rūpeṇa pratihārarakṣeṇa ca vāri praviśāhīti // so dāni āha // ahaṃ kuśo ti // pratihārarakṣo āha // bhadraṃ kuśo rājā edṛśo rūpeṇa bhaveyā ti // rājñā kuśena taṃ maṇiratnakaṃ hastenāpihitaṃ / tasya yathāpaurāṇaṃ varṇarūpaṃ saṃvṛttaṃ // pratihārarakṣo dṛṣṭvā mūrdhena praṇipatito // so dāni praviṣṭo devīya mūle // devī āha // rājakulaṃ avamardāhīti / kisya tvaṃ rājakulaṃ praviṣṭo // so āha // ahaṃ kuśo // devī āha // kuśo rājā edṛśena rūpeṇa bhaveyā // rājñā taṃ maṇiṃ hastena apihitaṃ / so dāni yathāpaurāṇo saṃvṛtto // devī āha // ato maṇito hastam apanehi // rājñā maṇito hasto apanīto divyaṃ cāsya punaḥ rūpaṃ saṃvṛttaṃ // ātmānam eva upasaṃkramitukāmo / tato me imaṃ jyotīrasaṃ nāma maṇiratnaṃ śakreṇa dinnaṃ // kuśo rājā āgacchatīti śrutvā ekūnā paṃca kumāraśatāni amātyā ca bhaṭabalāgraṃ ca sarve pratyudgatā / paśyanti kuśaṃ rājaṃ hastiskaṃdhavaragataṃ divyena rūpeṇa ādityam iva pratapantaṃ caturaṃgena balakāyena saṃparivṛtaṃ āgacchantaṃ / te dāni na pratyabhijānanti /

Like what you read? Consider supporting this website: