Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.494

dinnā etaṃ jyotīrasaratnaṃ / mahārāja ātmānaṃ mārehi api tu imām ekāvalikāṃ jyotīratnaṃ śīrṣe ābaddhāhi tato sarve jambudvīpe anyo puruṣo varṇarūpeṇa sadṛśo na bhaviṣyati / yadi icchasi paurāṇakaṃ varṇarūpaṃ tato taṃ ekāvakilājyotīrasaratnaṃ vastreṇa pidhāpehi tataḥ te paurāṇakaṃ varṇarūpaṃ bhavati / mama śakreṇa devānām indreṇānugraho kṛto // dāni sudarśanā devī āha // anugṛhītāsmi śakreṇa devānām indreṇa yena tava edṛśaṃ varṇarūpaṃ kṛtaṃ // devī āha // mahārāja kadācid etaṃ ekāvalikājyotīrasaratnaṃ pidhehi sarvakālaṃ te edṛśam udārarūpaṃ bhavatu / sarvarājyasya sarvajanakāyasya manoramataro bhaviṣyasi // evaṃ dāni rājā kuśo edṛśena varṇarūpeṇa devaputrasadṛśo mārgaṃ gacchati //
___tatra dāni vārāṇasyāṃ ekūnapaṃcakumāraśatehi sarvehi ca amātyehi sarveṇa ca bhaṭabalāgreṇa śrutaṃ rājā kuśo āgacchati / te sarve rājño kuśasya pratyudgatāḥ // rājāpi kuśo hastiskandhavaragato caturaṃgena balakāyena parivṛtaḥ āgacchati // te dāni kumārā ca bhaṭabalāgrā ca rājaṃ kuśaṃ na pratyabhijānanti / te dāni anyamanyaṃ pṛcchanti // katamo ayaṃ rājā bhaviṣyati yo prāsādiko darśanīyo maheśākhyo udāreṇa varṇarūpeṇa hastiskandhavaragataḥ āgacchati kuśo pi rājā na dṛśyati // tasya rājño kuśasya evaṃ bhavati / na ete mama pratyabhijānanti // tena dāni rājñā kuśena ekāvalikājyotirasaratnaṃ hastiskandhavaragatena pāṇinā pihitaṃ / tataḥ yathāpaurāṇaṃ varṇarūpaṃ saṃvṛttaṃ // tato te ekūnā paṃcakumāraśatāni amātyā ca bhaṭabalāgrā ca rājño kuśasya svakaṃ varṇarūpaṃ dṛṣṭvā bhītā santrastā mūrdhane praṇipatitā rājānam āha // jaya mahārāja na vayaṃ

Like what you read? Consider supporting this website: