Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.477

āha // alaṃ me etena etam eva me bhavatu // yaṃ tatra rahasyaṃ tan na kocij jātāni //
___so dāni rājā kuśo yantrakārasya mūle vasitvā arthaṃ nopalabhati / tataḥ nirdhāviyāna varuṭānāṃ mahattarakasya mūle allīno // tatra rājakyāni varuṭabhāṇḍāni nānāprakārāṇi kriyanti vījanakāni ca tālavaṇṭakāni ca cchatrāṇi ca cchatrapālakāni ca karaṇḍakāni ca vetramañcakāni vetramethikā ca vetrapeṭhakāni ca evaṃ nānāprakārāṇi va varuṭabhāṇḍāni rājāṇattiye antaḥpurasyārthāya kriyanti // tatra kuśo rājā tehi varuṭehi sārdham antaḥpurasya nānāprakārāṇi varuṭabhāṇḍāni karoti yathā sarveṣāṃ teṣāṃ varuṭānāṃ eko pi na śaknoti tādṛśāni kartuṃ // te dāni yatra kāle yathāṇattāni sarvāṇi va varuṭabhāṇḍāni kṛtāni tataḥ tāni bhāṇḍāny ādāya rājño allīpitāni // rājñā varṣavarāṇāṃ kāṃcukīyānāṃ haste abhyantaram antaḥpurasya sarjitāni prathamaṃ mahādevīye sudarśanāye ca upanāmitāni // te imāni rājñā preṣitāni yūyaṃ prathamaṃ gṛhṇatha yathābhipretāni paścāt sarvasyāntaḥpurasya dīṣyati // mahādevīye yāny abhipretāni gṛhītāni sudarśanāpi vuccati // gṛhṇa tvaṃ aho varuṭabhāṇḍāni yāni te abhipretāni // dāni yāni tāni varuṭabhāṇḍāni śobhanāni codārāṇi ca sukṛtāni ca udārāṇi rājārhāṇi bahujanavismayakarāṇi ca svayaṃ rājñā kuśena kṛtāni rājñā kuśena svakena nāmena saṃjñāṃ likhitāṃ dṛṣṭvā imāni kuśena kṛtānīti mellitvā anyāni prākṛtakāni varuṭabhāṇḍāni gṛhṇāti // dāni
Like what you read? Consider supporting this website: