Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.474

likhati yathā sudarśanā jāneyā kuśasyaitaṃ karman ti // tehi dāni śaṃkhagajadakārehi yaṃ kālaṃ sarvāṇi kṛtāni yathāṇattāni rājño mahendrakasya upanāmitāni // rājā taṃ kuśasya karmaṃ dṛṣṭvā udāraśobhanaṃ sukṛtaṃ rājārhaṃ vismayam āpannaḥ / aho yādṛśānīmāni kuśalenācāryaputreṇa kṛtāni // kumārāmātyehi pi abhilakṣitāni rājapuruṣehi pi abhilakṣitāni kuśena kṛtāni śaṃkhagajadantabhāṇḍāni dṛṣṭvā vismayam āpannāḥ // imāni kuśalenācāryaputreṇa kṛtāni // rājñā mahendreṇa varṣavarāṇāṃ kāṃcukīyānāṃ ca haste tāny ābharaṇāni bhājanāni ca preṣitāni / gacchatha antaḥpuraṃ praveśetha mahādevīye dhītuś ca me sudarśanāye yathābhiprāyaṃ prathamaṃ detha tataḥ paścād anyāsāṃ devīnām antaḥpurikānāṃ ca // te dāni varṣavarā kāṃcukīyā tāny ābharaṇāni bhājanāni ca gṛhya antaḥpuraṃ praveśitāni mahādevīye upanāmitāni / devi imāni te śaṃkhagajadantamayāni ābharaṇāni bhājanāni ca rājñā preṣitāni tvaṃ ca dhītā ca te sudarśanā pūrvaṃ yathāmiprāyaṃ gṛhṇatha paścād aparāṇāṃ devīnāṃ dīṣyati sarvāsāñ ca antaḥpurikānāṃ // dāni sudarśanā tāni śaṃkhagajadantamayāni ābharaṇāni bhājanāni dṛṣṭvā yan teṣāṃ sukṛtaṃ suniṣṭhitaṃ kalyāṇaṃ śobhanaṃ kalyāṇācāryaputreṇa kṛtakaṃ dṛṣṭvā haste praṇāmitaṃ gṛhṇīṣyanti yāvat paśyati kuśasya nāmakaṃ tasyaivaṃ bhavati / kuśasyaitaṃ karmaṃ ti / dāni taṃ mellitvā anyāni prākṛtakāni kuśilpikṛtāni gṛhṇāti // dāni sudarśanā mātare vuccati bhaginīhi ca antarpurikāhi ca varṣavarehi ca kāṃcukīyehi ca vuccati // sudarśane kiṃ tvaṃ edṛśīkā

Like what you read? Consider supporting this website: