Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.471

ābharaṇāni niṣṭhitāni taṃ sarvaṃ rājño mahendrasya allīpitaṃ // so dāni rājā yāni kuśena rājñā ābharaṇāni kṛtakāni dṛṣṭvā vismayam āpannaḥ aho yādṛśāni imāni ābharaṇāni sukṛtāni suniṣṭhitāni śobhanāni kuśalenācāryaputreṇa kṛtakāni // so dāni rājā mahendrako tāny ābharaṇāni varṣavarāṇāṃ kāṃcukīyānāṃ ca haste preṣati // gacchatha imāny ābharaṇāni mahādevīye sudarśanāye ca yathābhipretaṃ pūrvaṃ detha paścād aparāṇāṃ devīnāṃ detha sarvāsāṃ ca antaḥpurikānāṃ detha // te dāni varṣavarā kāṃcukīyā ca tāny ābharanāṇi rājakulaṃ praveśitvā mahādevīya sudarśanāya ca upanāmenti // devi iman te suvarṇābharaṇaṃ rājñā preṣitaṃ / tvaṃ ca dhītā ca te sudarśanā yathābhipretaṃ pūrvaṃ gṛhṇatha / paścād aparāṇāṃ devīnāṃ dīṣyati sarvāsāṃ ca antaḥpurikānāṃ // dāni sudarśanā teṣāṃ suvarṇābharaṇānāṃ yaṃ tatra sarvaśobhanaṃ sukṛtaṃ suniṣṭhitaṃ ākāravantaṃ gṛhṇāmi tti yāvat paśyati kuśasya nāmakaṃ / tasyā evaṃ bhavati / kuśasyetaṃ karman ti / dāni taṃ mellitvā prākṛtakāni kuśilpikṛtāni gṛhṇāti // dāni sudarśanā mātāye vuccati bhaginīhi ca antaḥpurikāhi ca varṣavarehi ca kāṃcukīyehi ca // sudarśane kiṃ tvaṃ evaṃ viparītikā yānīmāni sarvaśobhanāni suvarṇābharaṇāni sukṛtāni suniṣṭhitāni ākāravantāni kuśalenācāryaputreṇa kṛtāni tāni mellitvā anyāni prākṛtakāni kuśilpikakṛtāni gṛhṇasi // sudarśanā āha // alaṃ me etena imam eva me bhavatu // yan tatra rahasyaṃ tan na kasyacid ācikṣati //
___so dāni rājā kuśo suvarṇakārasya mūle vasitvā arthaṃ nopalabhati / tataḥ nirdhāviyāna maṇikāramahattarakasya mūle allīno / tatrāpi rājāṇattikāye antaḥpurasya

Like what you read? Consider supporting this website: