Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.467

saṃvṛttā yāva yatra deśānte coḍadhovanako bhallātakena saṃjñāmātreṇa likhanto colake nāmakaṃ karoti tatra taṃ kuśasya nāmakaṃ dṛṣṭvā kuśasyedaṃ karman ti // dāni na svayaṃ pratīchati upasthāyakāye gṛhṇāveti // tāni sarvāntaḥpurikā svakasvakānāṃ vastrāṇāṃ dhovāpanikaṃ ceṭīnāṃ haste denti / dāni sudarśanā na icchati vastrāṇāṃ dhovāpanikaṃ dātuṃ // dāni sudarśanā mātare vuccati bhaginīhi ca antaḥpurikāhi ca // sudarśane yadā tava colakāni sudhovitāni sucaukṣāṇi sarvāṇi laṃcakāni tasya dhovāpanikaṃ na desi // sudarśanā āha // kiṃ yuṣmākaṃ cintā dīṣyati so anyena kālena // yaṃ tatra rahasyaṃ taṃ na kasyaci ācikṣati //
___so dāni rājā kuśo dhovakasya mūle vasitvā arthaṃ nopalabhati / tataḥ nirdhāvitvā rajamahattarakasya mūle allīno tatrāpi ca rajakaśāle rājāntaḥpurasya colakāni rajyanti sudarśanāya pi colakāni rajyanti // tatraiva so rājā kuśo sudarśanāye colakāni pratyabhijānati / tena kuśena tāye sudarśanāye colakāni suraktāni raṃgaraktāni suvivitrāṇi tādṛśāni raktāni yathā te sarve rajā vismayam āpannā / aho kalyāṇācāryaputro śobhanaḥ śilpiko yo imāni edṛśāni suraktāni suvicitrāṇi colakāni rajati yāny asmābhiḥ na kadācit* dṛṣṭapūrvāṇi / sarveṣu ca rājā kuśo svakaṃ nāmakaṃ bhallātakena saṃjñāmātrakena likhati yathā sudarśanā jāneyā kuśasyedaṃ karman ti // tāhi dāni antaḥpurikādāsīhi yāni yāni devīnāṃ colakāni tāni tāni devīnāṃ yatāni yāni antaḥpurikānāṃ colakāni tāni antaḥpurikānāṃ dinnāni / sudarśanācolakaṃ

Like what you read? Consider supporting this website: