Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.460

dāni sudarśanā rājadhītā kubjādvitīyā aśvarathaṃ abhiruhitvā vārāṇasīto niryātvā prasthitā anupūrveṇa kanyakubjaṃ gatā mātāpituḥ sakāśaṃ // so dāni rājā kuśo vikāle śayanagṛhaṃ praviṣṭo sudarśanāṃ devīṃ na paśyati / rājakule samantena mārgayamānā na kutracid dṛśyati // so dāni rājā kuśo sudarśanāṃ devīṃ na labhanto utkaṇṭhati śocati paritapyati / evaṃ vistīrṇe antaḥpure nyāṃ na labhati // yadā se viditaṃ yathā sudarśanā devī kubjādvitīyā jñātikulaṃ gatā so dāni rājā kuśo mātaraṃ alindāṃ vijñapeti // ambe ahaṃ pi gacchāmi kaṇṇakubjaṃ śvaśurasya mahendrasya madrakarājño sakāśaṃ sudarśanāṃ devīm ānayiṣyāmi // dāni alindā mahādevī putrasya kuśasya vacanaṃ śrutvā kanyakubjaṃ gamiṣyāmīti tataḥ putrapremnena rājyatṛṣṇāye ca mūrchitā praskhalitā ca bhagnā dharaṇītale prapatitā putraśokasamanvitā // aho mama mandabhāgyāye anarthaṃ / paryeṣitā yato iyaṃ mayā mahendrakasya kanyakubjakasya madrakarājño dhītā sudarśanā ihānītā tato na jānāmi kathaṃ me putrasya rājño kuśasya bhaviṣyati // dāni alindā mahādevī putrasya kuśasya jalpati // putra tvaṃ ikṣvākurājaputro sukumāro sukhasaṃvṛddho jānapadā ca śaktubhakṣā kambalaparidhānā ca divasakarmalūkhāhārā ca kathante mārgagamanaṃ bhaviṣyati // rājā kuśo āha // ahaṃ ambe nṛtyagītavādyena anyāhi ca māyāhi vividhehi ca upāyehi ātmano vṛttiṃ kalpayanto gamiṣyaṃ utkaṇṭhatu ambā // so rājā kuśo tāṃ mātaraṃ saṃjñāpayitvā bhrātaraṃ kuśadrumaṃ rājye pratiṣṭhāpayati // bhrātā

Like what you read? Consider supporting this website: