Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.450

gṛhṇīṣyāmo padmāni // dāni sudarśanā devī tahiṃ anyāhi devīhi yena sopānena rājā kuśo sthito tena sopānena sudarśanāṃ agrato kṛtvā okastā // tāya dāni sudarśanāye padmānāṃ kṛtena hasto praṇāmito padmaṃ gṛhṇīṣyāmīti / tataḥ kuśena rājñā sahasā āliṃgitā // tasyā dāni sudarśanāye devīye evaṃ bhavati udakarākṣasena gṛhītā // dāni avidhā avidhā praveśitāham udakarākṣasena khajjāmi udakarākṣasena khajjāmi tti // dāni antaḥpurikā sarvā ekāntībhūtā sthitā rājā kuśo devīya sārdhaṃ krīḍiṣyati dāni sudarśanā devī avidhāvidha tti vakṣyati udakarākṣasena khajjāmi // dāni antaḥpurikā yaṃ kālaṃ jānanti rājñā kuśena yathābhiprāyaṃ kṛtaṃ tadā sudarsanāye devīye parivāreṇa saṃlagnaṃ balikarma kṛtaṃ / kaṭacchu jvalitā śāntaṃ samitaṃ te pāpaṃ diṣṭyāsi udakarākṣasena muktā ti // dāni sudarśanā tāhi aparāhi devīhi sārdhaṃ tahiṃ divasaṃ padminīye krīḍitvā ramitvā paricārayitvā vikāle rājakulaṃ praviṣṭā // dāni sudarśanā devī rājño kuśasya śayanagṛhaṃ praviṣṭā // rājā jalpati // devī padminīṃ paśyanāya gatā na mama padmāni ānītā / na te ahaṃ priye priyo ti // devī āha // mahārāja kuto me padmāni okastā ahaṃ vāpīṃ padmāni gṛhṇiṣyāmīti tato haṃ udakarākṣasena āliṃgitā manāsmi udakarākṣasena khāditā / tato smi antaḥpurikāhi mocitā // yādṛśo mahārāja so tava cchatradhāro tadṛśo tatra padminīye udakarākṣaso manyāmi ekamātāya jātā ti // so dāni rājā kuśo āha //

Like what you read? Consider supporting this website: