Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.444

mahatā rājānubhāvena mahato janakāyasya hakkārahikkārabherībhṛdaṃgapaṭahaśaṃkhasaṃninādena vivāhadharmaṃ kṛtvā dhītā sudarśanā rājño kuśasya bhāryā dinnā // te dāni amātyā purohitā vivāhadharmaṃ kṛtvā rājño mahendrakasya āmantrayitvā prasthitā / anupūrveṇa vārāṇasīye upavanaṃ anuprāptā // evaṃ dāni sudarśanā rājadhītā mahatā satkāreṇa mahatā samudayena vārāṇasīṃ nagarīṃ praveśitā // dāni sudarśanā rājadhītā rājakule praveśitā // yena śvaśrū alindā devī tenopasaṃkramitvā śvaśruye pādāṃ śirasā vanditvā purataḥ pratyusthāsi // dāni alindā mahādevī tāṃ vadhūṃ dṛṣṭvā prabhuditā prītisaumanasyajātā saṃvṛttā //
___so dāni rājā kuśo sudarśanāye rājadhītāye sārdhaṃ tahiṃ garbhagṛhe ajyotike mahārahehi upabhogaparibhogehi krīḍanto ramanto paricārayanto āsati // tasyā dāni rājadhītuḥ sudarśanāye tahiṃ garbhagṛhe ajyotike rājñā kuśena sārdhaṃ krīḍantīye ramantīye paricārayantīye etad abhūṣi // imaṃ rājño kuśasya ikṣvākukulaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca anantaratnākaraṃ ayaṃ ca asmākaṃ śayanagṛho ajyotiko dīpā pi na dīpyanti / parasparaṃ hi cakṣuhi na paśyāmo naivāhaṃ jānāmi kedṛśo rājā kuśo varṇarūpeṇa nāpi sa rājā kuśo jānāti kīdṛśā me sudarśanā devī varṇarūpeṇa / etan tatra antaraṃ na paribudhyāmi kasyārthāya asmākaṃ śayanagṛhe naiva rātraṃ na divā dīpā dīpyanti / dāni sudarśanā devī rājānaṃ kuśaṃ rahogataṃ pṛcchati // mahārāja ayaṃ rājakulo ṛddho ca sphīto ca anantaratanākaro imasmiṃ cāsmākaṃ śayanagṛhe naiva rātrau na divā dīpā dīpyanti yathā andhakāre tathā saṃvasāmo parasparaṃ cakṣuhi na paśyāmo naivāhaṃ jānāmi kīdṛśo me bhartā nāpi mahārājā jānāti kīdṛśā me sudarśanā devī / tad etat kāraṇaṃ na paribudhyāmi kasyārthāya

Like what you read? Consider supporting this website: