Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.435

paṃca modakaśatā kārāpitā eko modako mahānto teṣāṃ modakānāṃ madhye sthāpito aparehi modakehi ochādito yo etaṃ mahāntaṃ modakaṃ gṛhṇīṣyati tam ahaṃ jñāsyāmi eṣo mamātyayena rājā bhaviṣyati // so dāni rājā ikṣvākuḥ taṃ modakarāśiṃ kṛtvā paṃca kumāraśatāṃ śabdāpayitvā āmantrayati / śīghraṃ trihi tālehi modakarāśito ekamekaṃ modakaṃ gṛhṇatha // te dāni kumārā sarve prathamaṃ pi dhāvitā paścāt kumāro pradhāvito / so kumāro sarveṣāṃ bhrātṛṇāṃ vāmadakṣiṇena hastena avagūhitvā taṃ mahāntaṃ modakaṃ gṛhītaṃ // tasya rājño ikṣvākusya evaṃ bhavati // eṣo kuśo kumāro mamātyayena rājā bhaviṣyati / eṣo ca durvarṇo durdṛśo sthūloṣṭho sthūlaśiro sthūlapādo mahodaro kālo maṣirāśivarṇo apriyo partikūlo darśanāye / ko etaṃ rājaṃ dhārayiṣyati / yaṃ nūnāhaṃ dvitīyaṃ pi imāṃ kumārāṃ jijñāseyaṃ / āhāradeśakāle ime kumārā saṃmukhaṃ pariveśāpayiṣyaṃ / yo eteṣaṃ prathamaṃ bhojanaṃ pratīchiṣyati ahaṃ jñāsyāmi eṣo mamātyayena rājā bhaviṣyati // so dāni rājā ikṣvākuḥ āhāradeśakāle tāṃ paṃca kumāraśatāṃ śabdāpayitvā purato niṣīdāpayitvā bhojanaṃ allīpayati / te pi kumārā bhojanaṃ pratipālenti / so kuśo kumāro taṃ bhojanaṃ bhūmiye pratīchati yattakena sa bhojanena abhiprāyo taṃ bhūmīyaṃ odanasya rāśiṃ karoti / tatraiva upari vyaṃjanāni partīchati pṛthivīniśritaṃ bhuṃjati // tasya dāni rājño ikṣvākusya evaṃ bhavati // eṣo kuśo kumāro mamātyayena rājā bhaviṣyati pṛthivīśvaro pṛthivīniśritaṃ paribhuṃjati // so dāni rājā ikṣvākuḥ apareṇa kālena purohitaṃ pṛcchati / upadhyāya ko imeṣāṃ kumārāṇāṃ mamātyayena rājā bhaviṣyati // purohito āha // mahārāja eṣo hi kuśo kumāro devasyātyayena rājā bhaviṣyati / etasya rājalakṣaṇāḥ // so dāni rājā ikṣvākuḥ

Like what you read? Consider supporting this website: