Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.430

pādehi bhūmiṃ spṛṣṭvā pādukāhi bhraṣṭāhi anāmuktehi pādehi kṣatavikṣatehi // tato so brāhmaṇo tatra jarjaraśālāmadhye niṣīditvā āha // bhadre sunivastā bhavitvā pādāni me dhovāhi svakāni ca pādāni dhovāhi tato ramāhi varan te ramito ahaṃ suṣṭhu bhadre rāmehi samyak* māṃ bhadre ramāpehi me bhadre ramāpehi lalitena me bhadre ramāpehi // evaṃ dāni deviye sarvarātrī evaṃ me rāmehi evaṃ me rāmehi utthāpehi saṃviśāpehi saṃviśāpehi tti gatā rātriye prabhātāye aruṇodgamanakālasamaye tato śakro svarūpeṇa sthito aṃgadakuṇḍaladivyaśarīradhāro udāreṇa varṇenobhāsayitvā varavimalakuṇḍaladharo devarājā bhavitvā svayaṃprabhā osṛṣṭā varṇena sarvaśālā sāmantena obhāsitā // dāni alindā devī śakraṃ devānām indraṃ svarūpeṇa dṛṣṭvā rāgena mūrchitā / kiṃ mayā kṛtaṃ yam etena sārdhaṃ na ramitaṃ ti // śakro devānām indro alindāṃ devīṃ vareṇa pravārayati //
śakro smi devānām indro trāyastriṃśāna īśvaro //
varaṃ varehi me bhadre yaṃ kiṃcit* manasecchasi //
dāni alindā devī śakrasya devānām indrasya prāṃjaliṃ kṛtvā etad uvāca // śakro me vareṇa vāreti evaṃ vademi putro me varo ti // tasyā dāni indreṇa bhaiṣajyaguḍikā dinnā / imāṃ guḍikāṃ udakena vilolayitvā pibāhi tataḥ te putro bhaviṣyati siṃhasadṛśo balavāṃ parasainyapramardano / utsāhenāsya loke samasamo na bhaviṣyati / api tu varṇena rūpeṇa pāpako bhaviṣyati yan te ahaṃ na hṛṣṭāya upasthito // indro

Like what you read? Consider supporting this website: