Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.426

mahārāja brāhmaṇo dvāre sthito rājānaṃ draṣṭum icchati // rājā ikṣvāku āha // svāgataṃ brāhmaṇasya praviśatu // tena dāni pratihārarakṣeṇa so brāhmaṇo rājakulaṃ praveśitaḥ // rājā vṛddhaṃ brāhmaṇaṃ dṛṣṭvā pratyutthito // svāgataṃ te brāhmaṇa niṣīdāhi iman te āsanaṃ // so dāni brāhmaṇo jayena vardhāpayitvā upaviṣṭaḥ // rājā naṃ pṛcchati // brāhmaṇa kuto diśāto āgato kiṃ mārgasi kin te ruccati kin te demi // brāhmaṇo āha // mahārāja dūrato smi pradeśāto āgato tava udāraṃ kīrtiśabdaślokaṃ śrutvā ikṣvākuḥ triṣkṣuttaṃ pakṣasya stryāgāraṃ ośirati prajāye arthāye ti / tataḥ rāja striyāya arthiko dūrato smi deśāto āgato tato me striyāye pratibhāgehi // so dāni rājā brāhmaṇasya vacanaṃ śrutvā prītaḥ tuṣṭaḥ saṃvṛtto kāṃcukīyam āmantrayati // bho bhaṇe kāṃcukīya śīghraṃ imasya brāhmasya mama stryāgāraṃ upadarśehi / se strī rocate tān se dehi // tena dāni kāṃcukīyena brāhmaṇo antaḥpuraṃ praveśito bahūnāṃ strīsahasrāṇāṃ madhye // brāhmaṇa eṣo rājño ikṣvākusya stryāgāro te strī abhipretā tāṃ gṛhya gacchāhi // tena dāni brāhmaṇena teṣāṃ bahūnāṃ strīsahasrāṇāṃ rājño ikṣvākusya agramahiṣī alindā nāma devī na kadācit* rājakulāto niṣkramati devī tena brāhmaṇena gṛhītā / eṣā me bhavatu // dāni devī praruṇḍā / ayaṃ brāhmaṇo mama ayyako payyako atha uttaro / rājā ikṣvāku dṛḍhavratasamādāno hevaṃ māṃ imasya brāhmaṇasya upasthānaparicaryāye osiriṣyati //
___tasyā dāni alindāya kubjā mālākārī mālāṃ gūhayati / dāni kubjā

Like what you read? Consider supporting this website: