Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.424

devīye antaḥpurasya iṣṭo amātyānāṃ iṣṭo sarvasya bhaṭabalāgrasya iṣṭo purohitasya śreṣṭhisya naigamajānapadasya pratirājānām iṣṭaś ca priyo ca manāpo ca alpātaṃko samāye samyagvipācanīye grahaṇīye samanvāgato na cātiśītāye na cāti-uṣṇāye ṛtuvipariṇāmāye dīrghāyuṣkaś caturaśīti varṣasahasrāṇi āyuḥpramāṇaṃ // yathoktaṃ bhagavatā //
sarvasatvā mariṣyanti maraṇāntaṃ hi jīvitaṃ //
yathākarma gamiṣyanti puṇyapāpaphalopagāḥ //
nirayaṃ pāpakarmāṇo kṛtapuṇyā ca sadgatiṃ //
apare ca mārgaṃ bhāvetvā parinirvāyanty anāśravā iti //
so dāni rājā subandhu ciraṃ dīrgham adhvānaṃ dharmeṇa rājyaṃ kārayitvā caturaśītināṃ ca varṣāṇām atyayena kāladharmeṇa saṃyukto kālagato ikṣvākunā kumāreṇa rājyaṃ pratilabdhaṃ // tataḥ rājā vārāṇasyāṃ paitṛkyehi ṣaṣṭīhi nagarasahasrehi rājyaṃ kārayati nihatadaṇḍo nihatapratyarthiko nihatapratyamitro akaṇṭako anuraktajanapado mahābalo mahākośo mahāvāhano vistīrṇāntaḥpuro bahūni strīsahasrāṇi sarvāṇi ca aprajātāpatyāni / na kasyācit putro dhītā asti // so dāni rājā ikṣvākuḥ kālāntareṇa rājyaṃ kārayitvā cintāsāgaram anupraviṣṭo / mama vistīrṇaṃ rājyaṃ vistīrṇam antaḥpuraṃ na me putro sti haiva tāvad ahaṃ aputro kālaṃ kareya / tataḥ me imaṃ viṣayaṃ pratyarthikehi ākramiṣyati // so dāni rājā ikṣvākuḥ purohitena sārdhaṃ nimantrayati // kathaṃ me putro bhaveyā ti // purohito tam āha // mahārāja etaṃ strīkāgāraṃ aṣṭamiṃ caturdaśiṃ paṃcadaśiṃ trikṣutto pakṣasya ośiritavyaṃ / tatas te

Like what you read? Consider supporting this website: