Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.419

pravṛtte varadharmacakre mahāpariṣāṃ samudānayitvā rājagṛhe viharāta śāstā devānāṃ ca manuṣyāṇāṃ ca satkṛto gurukṛto mānito pūjito'pacito lābhāgrayaśograprāpto lābhī cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ / tatra ca anopaliptaḥ padmam iva jalena puṇyabhāgīyāṃ satvāṃ puṇyehi niveśayamāno phalabhāgīyāṃ satvāṃ phalehi pratiṣṭhāpayamāno vāsanābhāgīyāṃ satvāṃ vāsanāyām avasthāpayamāno amṛtam analpakena devamanuṣyāṃ saṃvibhajanto prāṇakoṭiśatasahasrāṇām amṛtam anuprāpayanto anavarāgrajātijarāmaraṇasaṃsārakāntāranarakādidurgamahāprapātād abhyuddharitvā kṣame śive same sthale abhaye nirvāṇe pratiṣṭhāpayamāno āvarjayitvā aṃgamagadhavajjimallakāśikośalakurupāṃcālacetivatsamatsyaśūrasena-aśvaka-avantidaśadiśāṃ / jñāne dṛṣṭaparākramo svayaṃbhū divyehi vihārehi viharanto brāhmaṇehi vihārehi viharanto āniṃjehi vihārehi viharanto āryehi vihārehi viharanto sāṃtatyedi vihārehi viharanto buddho buddhavihārehi viharanto jino jinavihārehi viharanto jānako jānakavihārehi viharanto sarvajño sarvajñavihārehi viharanto // cetovaśiprāpto punaḥ buddho bhagavanto yehi yehi vihārehi ākāṃkṣati tehi tehi vihārehi viharati //
___etaṃ prakaraṇaṃ bhikṣubhi śrutaṃ yathā bhagavato bodhimūle ukkāsanaśabdena māraḥ pāpīmāṃ sabalo savāhano bhagno // te bhikṣu bhagavantam āhansuḥ // paśya bhagavann āścaryaṃ narasiṃhasya mānakrodhapramathinaḥ kathaṃ ca bhagavato ukkāśanamātreṇa māro sabalāgro nirjito / ekenāpi asahāyena maitracittena dhīmatā anekayakṣanayutā ukkāsanamātreṇa balāgro nirjito siṃhavyāghratarakṣudvīpivāraṇakuṃjarā candravaktreṇa sabalāgro

Like what you read? Consider supporting this website: