Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.410

yathā ayaṃ deva asaṃpratīto
matiṃ ayuktāṃ karute janīsutaḥ //
tato māro mahāsannāhaṃ sannahitvā āgato bodhisatvasamīpaṃ // bodhisatvena ca ukkāsitaśabdena bhagno // punaḥ māro mahāsannāhaṃ sannahitvā bodhimaṇḍe bodhisatvasamīpam āgataḥ mahatīye caturaṃginīye senāye kumbhāṇḍayakṣarākṣasavatīye // samantā triṃśadyojanāṃ sphuritvā hayasahasrayuktavāhanaṃ abhiruhi citracāpadharo sannaddhakavacito ucchritadhvajapatākaḥ anekabherīmṛdaṃgamarupaṭahapaṇavaśaṃkhasaṃninādena kilikilaprakṣveḍitaśabdāni pramuṃcamānāye bhairavāye vikṛtāye bhūtagaṇasenāye saṃparivṛto // tadyathā // anye aśvamukhā anye uṣṭramakhā anye gardabhamukhā anye ajamukhā anye meṇḍamukhā anye mṛgamukhā anye siṃhamukhā anye vyāghramukhā anye dvīpimukhā anye ṛkṣamukhā anye śvānamukhā anye sūkaramukhā anye viḍālamukhā anye kākamukhā anye kukkuṭamukhā anye gṛdhramukhā anye kuraramukhā anye aśīrṣakā kabandhā anye ekaśirā anye bahuśirā anye dviśirā anye acakṣuṣo anye caikacakṣuṣo anye ahastakā anye apādakā anye abāhukā anye daśabāhukā anye asidharā anye śaktidharā anye tomaradharā anye bhiṇḍipāladharā anye śūladharā anye triśūladharā anye haladharā anye cakradharā anye muśaladharā anye mudgaradharā anye paraśudharā anye khaḍgadharā anye karaṃkadharā / anye mukhato'gniṃ vamanti anye sarpāṃ vamanti anye kṣuraparyantā cakrān upari antarīkṣe bhrāmayanti // anye pādena hastināgaṃ gṛhya bodhisatvaṃ abhidravanti /

Like what you read? Consider supporting this website: