Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.400

vikramantaṃ / alīnavikrāntaṃ vikramantaṃ / adīnavikrāntaṃ vikramantaṃ / abhītavikrāntaṃ vikramantaṃ / hitaiṣī-anandhakārīkaraṇatāye mahāvikrāntaṃ vikramantaṃ / mahāsaṃgrāmavijayāye anuttarasya amṛtasya āharaṇatāye mahāvikrāntaṃ vikramantaṃ paṃca vāṇaśatāni bodhisatvaṃ anupradakṣiṇīkarontā anuparivartensuḥ / paṃca haṃsaśatāni bodhisatvaṃ anupradakṣiṇīkarontā anuparivartensuḥ / paṃca kroñcaśatāni bodhisatvam anupradakṣiṇīkarontā anuparivartensuḥ / paṃca mayūraśatāni bodhisatvam anupradakṣiṇīkarontā anuparivartensuḥ / paṃca jīvaṃjīvakaśatāni bodhisatvam anupradakṣiṇīkarontā anuparivartensuḥ / paṃca kanyāśatāni bodhisatvam anupradakṣiṇīkarontā anuvartensuḥ //
___kālo nāma nāgarājā addarśi dṛṣṭvā ca punar bodhisatvam etad uvāca // ehi mahāśramaṇa ehi mahāśramaṇa yena tvaṃ mahāśramaṇa mārgeṇa āgacchasi sa bhagavāṃ pi mahāśramaṇa krakucchando etena mārgeṇa āgato so ca anuttarāṃ samyaksaṃbodhim abhisaṃbuddho tvaṃ pi adya mahāśramaṇa etena mārgeṇa āgacchasi adya tuvaṃ pi anuttarāṃ samyaksaṃbodhim abhisaṃbuddhiṣyasi / yena mahāśramaṇa mārgeṇāgacchasi bhagavān api konākamuni etena mārgeṇa āgato so ca anuttarāṃ samyaksaṃbodhim abhisaṃbuddho tvaṃ pi mahāśramaṇa etena mārgeṇa āgacchasi adya tvaṃ pi anuttarāṃ samyaksaṃbodhim abhisaṃbuddhiṣyasi / yena tvaṃ mahāśramaṇa mārgeṇāgacchasi bhagavāṃ mahāśramaṇa kāśyapo etena mārgeṇāgato anuttarāṃ samyaksaṃbodhim abhisaṃbuddho tvaṃ pi mahāśramaṇa etena mārgeṇāgacchasi adya tvaṃ pi samyaksaṃbodhim abhisaṃbudhyiṣyasi //
___atha khalu kālo nāgarājā bodhimaṇḍaṃ gacchantaṃ gāthābhir abhistave //

Like what you read? Consider supporting this website: