Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.362

chando janito bodhiye varāye
ime guṇāḥ śrutvā udagrā bodhisatvāḥ //
punar aparaṃ bhikṣavo śīlapariśuddhaḥ tathāgataḥ samādhipariśuddhaḥ prajñāpariśuddhaḥ vimuktipariśuddhaḥ vimuktijñānapariśuddhaḥ kṣāntipariśuddho bhikṣavaḥ tathāgato saurabhyapariśuddho pi bhikṣavaḥ tathāgato maitrāpariśuddho bhikṣavaḥ tathāgato karuṇāmuditāpariśuddho pi bhikṣavo tathāgato // evaṃ pariśuddhasya bhikṣo tathāgatasya yaḥ satkāraṃ kuryāt puṣpamālyagandhadhvajapatākāhi vādya-anulepanehi na tasya puṇyasya śakyaṃ paryantam adhigantuṃ / nāpi so puṇyaskandhaṃ antareṇa śakyaṃ kṣapaṇāya anyatra trīhi yānehi anyatarānyatareṇa yānena yāvan na parinirvāṇaṃ tasya paryantaḥ // tat kasya hetoḥ // yathā evaṃ hi bhikṣo tathāgato apramāṇaḥ sarvehi guṇehi tathā evaṃ bhikṣo tathāgato pratiṣṭhāpitā dakṣiṇā apramāṇā aparyantā acintiyā atuliyā amāpiyā aparimāṇā anabhilāpyā // yaś ca khalu punaḥ bhikṣo tathāgatam etarahi tiṣṭhantaṃ yāpayantaṃ satkareyā gurukareyā māneya pūjeyā puṣpehi gandhehi mālyehi chatrehi dhvajehi patākāhi vādyehi dhūpehi vilepanehi annapānayānavastrehi yaś ca parinirvṛtasya sarṣapaphalamālam api dhātuṃ satkareyā ity etaṃ samasamaṃ //
___atha khalu bhagavāṃ tāye velāye imāṃ gāthām abhāṣīt //
bodhāya cittaṃ nāmetvā hitāya sarvaprāṇināṃ /
yas stūpaṃ lokanāthasya karoti abhipradakṣiṇaṃ //
smṛtīmanto matīmanto puṇyavanto viśārado /
bhoti sarvatra jātiṣu caranto bodhicārikāṃ //

Like what you read? Consider supporting this website: