Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.311

anye devā uragagarbhamaṇiratanehi samalaṃkṛtaṃ / anye candanaprabhehi samalaṃkṛtaṃ / anye lohitākṣehi samalaṃkṛtaṃ / anye gajapatīhi maṇiratanehi samalaṃkṛtaṃ / anye maheśvaradattehi maṇiratanehi samalaṃkṛtaṃ / anye rasakehi samalaṃkṛtaṃ / anye gomedakehi maṇiratanehi samalaṃkṛtaṃ / anye devā śaśehi maṇiratanehi samalaṃkṛtaṃ bodhivṛkṣaṃ saṃjānanti / anye lālāṭikehi maṇiratanehi samalaṃkṛtaṃ / anye śirigarbhehi maṇiratanehi anye tālikehi maṇīhi etehi ca anyehi ca divyehi maṇiratanehi samalaṃkṛtaṃ bodhivṛkṣaṃ saṃjānanti //
___yeṣāṃ devānāṃ tatonidānaṃ kuśalamūlo paripacciṣyati anuttarāye samyaksaṃbuddhāye te yathākuśalamūlehi bodhivṛkṣaṃ saṃjānensuḥ / nīlamuktāhārehi lohitamuktāhārehi śvetamuktāhārehi kaṇṭhaniṣkehi suvarṇasūtrehi kuṇḍalehi mudrikāhi parihārakehi valayakehi nūpurehi veṣṭanakehi mudrāhastakehi āvāpakehi ratanadāmakehi paṭṭadāmakehi puṣpadāmakehi suvarṇakeyūrehi ratnahārehi rucakahārehi mandāravadāmehi haṃsadāmehi siṃhalatāhi vajirākārehi svastikehi etehi cānyehi ca divyehi ābharaṇehi samalaṃkṛtaṃ bodhivṛkṣaṃ saṃjānensuḥ // yeṣāṃ bodhivṛkṣaṃ paśyitvā kuśalamūlāni jāyanti te devāḥ svalaṃkṛtaṃ bodhivṛkṣaṃ saṃjānanti / anye etehi cānyehi ca yathāparikīrtitehi alaṃkārehi bodhivṛkṣaṃ samalaṃkṛtaṃ saṃjānanti // tatra kecid devā yojanaṃ uccatvena bodhivṛkṣaṃ saṃjānanti / anye devāḥ paṃcayojanam uccatvena // anye daśayojanam uccatvena //

Like what you read? Consider supporting this website: