Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.270

māraṃ pāpīmaṃ abhigarje / evaṃ ca bhikṣavaḥ bodhisatvo abhīto acchaṃbhī vigataromaharṣo caturdaśabhir ākārair māraṃ pāpīmaṃ saṃsukhaṃ abhigarje // tena hi te pāpīmaṃ nihaniṣyāmi / sayyathāpi nāma balavāṃ mallo durbalaṃ mallaṃ tena hi te pāpīmaṃ nihaniṣyāmi // sayyathā nāma balavāṃ vṛṣabho durbalaṃ vṛṣabhaṃ tena hi te pāpīmaṃ mardiṣyāmi // sayyathāpi nāma hastināgo kadaliṃ asārikāṃ tena hi te pāpīmaṃ nihaniṣyāmi // sayyathāpi nāma balavāṃ māruto durbalaṃ drumaṃ tena hi te nihaniṣyāmi // sayyathāpi sūryo abhyudayamāno sarvakhadyotakaṃ tena hi te pāpīmaṃ abhibhaviṣyāmi // sadyathāpi nāma candro abhyudayamāno sarvatārakarūpāṃ tena hi te pāpīmaṃ abhibhaviṣyāmi // sadyathāpi nāma himavāṃ parvatarājā sarvakālaparvatān tena hi te pāpīmaṃ abhibhaviṣyāmi // sayyathāpi nāma rājā cakravartī pṛthu pratyekarājāno tena hi te pāpīmaṃ saṃnirjiniṣyāmi // sayyathāpi nāma bhadro aśvo ājāneyo sarvāśvaṣaṇḍakāṃ tena hi te pāpīmaṃ santrāsayiṣyāmi // sayyathāpi nāma siṃho mṛgarājā sarvakṣudramṛgāṃ tena hi te pāpīmaṃ saṃmohajālaṃ cheṣyāmi // sayyathāpi nāma balavāṃ manujo durbalaṃ jālaṃ tena hi te pāpīmaṃ saṃmohajālaṃ dahiṣyāmi // sayyathāpi nāma analo upādānan tena hi te pāpīmaṃ bhasmīkariṣyāmi // yathāpīdaṃ niṣyandasaṃyukto tena hi te pāpīmaṃ abhibhaviṣyāmi // yathāpīdaṃ abhiprajñāyukto tena hi te pāpīmaṃ uttaritvā abhigranthitvā trāsayitvā nirjinitvā abhikramiṣyāmi / atra ca pāpīmaṃ na gatir bhaviṣyati // evaṃ khalu bhikṣavaḥ bodhisatvo abhīto acchambhī vigatabhayaromaharṣo māraṃ pāpīmaṃ caturdaśabhir ākāraiḥ saṃmukhaṃ abhigarje //

Like what you read? Consider supporting this website: