Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.259

tathāgatasya pādau śirasā vanditvā tathāgatam eva ca triṣkṛtyo pradakṣiṇīkṛtvā tatraivāntarahāyensuḥ // tatra te bhikṣū bhagavantam etad avocat* // sādhu bhagavān bhikṣūṇām etam arthaṃ bhāṣe bhikṣū bhagavataḥ saṃmukhaṃ śrutvā pratigṛhītvā tathatvāya dhārayiṣyanti // evam ukte bhagavān tāṃ bhikṣūn etad avocat* // avalokitaṃ bho bhikṣavo vyākaraṇan taṃ śṛṇotha sādhu bho śṛṇotha manasikarotha bhāṣiṣyāmi ca // sādhu bhagavan* iti te bhikṣū bhagavataḥ pratyaśroṣīt* // bhagavāṃ so tāṃ etad uvāca //
___yadā bhikṣavo bodhisatvo apārimāto tīrāto pārimaṃ tīraṃ abhiviloketi abhivilokanāpūrvaṃgamehi dharmehi samudāgacchamānehi ye pi te maheśākhyā devā te pi tathāgatam agrāye paramāye pūjāye pūjayanti agrāya paramāya apacitāya apacāyanti śuddhāvāsā ca devā aṣṭādaśa āmodanīyāṃ dharmān pratilabhanti // katame aṣṭādaśa // pūrvayogasaṃpanno mahāśramaṇo ti śuddhāvāsā devā āmodinīyaṃ dharmaṃ pratilabhanti / pūrvotpādasaṃpanno jyeṣṭhatām anuprāpnuvanto ca anuttaraṃ ca loke yugotpādasaṃpanno kalyāṇotpādasaṃpanno agrotpādasaṃpanno jyeṣṭhotpādasaṃpanno śreṣṭhotpādasaṃpanno praṇidhipūrvotpādasaṃpanno niśrayasaṃpanno upadhānasaṃpanno upastambhasaṃpanno saṃbhārasaṃpanno aviparītadharmaṃ śramaṇo deśayiṣyati nairyāṇikaṃ lokottaraṃ asādhāraṇaṃ avyāvadhyayaśaṃ gambhīrābhāsaṃ mahāśramaṇo dharmaṃ deśayiṣyati sarvākārapratipūraṃ sarvākāpariśuddhaṃ iti śuddhāvāsā devā āmodanīyaṃ dharmaṃ pratilabhanti // yad bhikṣavo bodhisatvo apārimāto

Like what you read? Consider supporting this website: