Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.254

santapyanto kṣutpipāsāparigato patraśākhehi ātmānaṃ pariveṣṭayitvā taṃ mahāntaṃ yūthaṃ yena te kālapāśā tena saṃparikāleti // atha khalu bhikṣavo te śakuntakā taṃ śākhāntikaṃ vṛkṣaśākhehi saṃpariveṭhitaṃ atidūreṇa parisakkantaṃ dṛṣṭvā yūthapatiṃ āmantrayensuḥ // yūthapati eṣa vṛkṣo imasya śakuntayūthasya vāhiravāhireṇa gacchati // evaṃ sa bhikṣavaḥ yūthapati śakuntako tāṃ śakuntāṃ gāthāye adhyabhāṣe //
dṛṣṭā mayā vane vṛkṣā aścakarṇā vibhītakā /
evaṃ ca karṇikārā pi mucilindā ca ketakā //
tiṣṭhante te vane jātā athāyaṃ gacchate drumo /
nāyaṃ kevalako vṛkṣo asti tatraiva kiṃcana //
atha khalu bhikṣavaḥ so śākuntiko grīṣmāṇāṃ paścime māse grīṣmikehi vātātapehi saṃtapto khinno bhagno mathito tāye velāye gāthām adhyabhāṣi //
purāṇatittiriko yaṃ bhittvā paṃjaram āgato /
kuśalo kālapāśānāṃ kramāpakramanti bhāṣati //
bhagavān āha // syāt khalu punar bhikṣavaḥ yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena teṣāṃ śakuntakānāṃ yūthapatiḥ parikaḍḍhako paṇḍitajātiko śakuntako abhūṣi / naitad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / ahaṃ bhikṣavas tena kālena tena samayena śakuntayūthapati parikaḍḍhako paṇḍitajātiko śakuntako abhūṣi // anyo so śākuntiko abhūṣi / naitad evaṃ draṣṭavyaṃ // eṣa bhikṣavo māro pāpīmāṃ tena kālena tena samayena

Like what you read? Consider supporting this website: