Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.216

ravāṇi ravantā prapalānā / ṛṣayo asyādhikaṃ santrastā // kāśirājā ekamante vṛkṣadaṇḍe aśvaṃ bandhitvā taṃ udakaghaṭam ādāya śyāmakaśirisya mātāpitṝṇāṃ sakāśam upasaṃkrānto // abhivādayāmi bhagavan* // te pṛcchanti nandantā // ko tuvanti // rājā āha // bhagavan ahaṃ peliyakṣo nāma kāśirājā kaccid bhagavān iha tapovane sukhaṃ bhavati vyāḍamṛgānucarite nirmanuṣye utpadyanti mūlaphalāni kodravaṃ śyāmākaṃ śākamūlaṃ alpakisareṇa labhyati alpā vyādhi śarīre alpā daṃśamasakasarīsṛpasaṃsparśā kāye upanipatanti // te dāni āhansuḥ // taṃ khu mahārāja sukhaṃ vasāmaḥ iha araṇye vyāḍamṛgānucarite nirmanuṣye āśramapade mūlapatraphalāni ca kodravaśyāmakamūlakāni alpakisareṇa labhyanti alpo ca vyādhi śarīrasmiṃ alpāni ca daṃśamasakasarīsṛpasaṃsparśā kāye upanipatanti / kaccit* mahārāja tavāpi antaḥpure kumārāmātyeṣu balavāhanakośakoṣṭhāgāreṣu kṣemaṃ nirītikaṃ nirupadravaṃ paurajānapadā anuvartanti pratirājāno na kaccid aparādhyanti devo ca kālena varṣati śasyāni saṃpadyanti kṣemaṃ ca te rājyaṃ subhikṣaṃ nirupadravaṃ // so dāni āha // taṃ khu bhagavan antaḥpure kumārāmātyeṣu balavāhanakośakoṣṭhāgāreṣu kṣemaṃ nirītikaṃ nirupadravaṃ paurajānapadā anuvartanti pratirājāno na kaccid* aparādhyanti devo ca kālena varṣati śasyāni saṃpadyanti kṣemaṃ ca rājyaṃ subhikṣaṃ ca nirupadravaṃ ca // te dāni āhansuḥ // mahārāja etāhi śivikāhi niṣīdāhi yāvat śyāmakaśiri āgacchati udakahārī gatako tato te phalodakam upanāmeṣyati // evaṃ ca tehi ṛṣīhi ukto rājā praruṇḍo // te pṛcchanti // mahārāja kiṃ rodasi // rājā āha // bhagavaṃ yasya yūyaṃ kīrtayatha śyāmakaśiri āgamiṣyati phalodakaṃ upanāmeṣyatīti so

Like what you read? Consider supporting this website: