Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.212

mātāpitṝṇām āhāraṃ svayaṃ āhāraṃ kṛtapūrvo / evaṃ śyāmako ṛṣikumāro tahiṃ āśramapade mātāpitaram upasthihati // iṣṭena kāntena priyena manāpena kālo gacchati ṛṣikumārasya mātāpitaraṃ upasthihantasya // mātāpitaro pi tahiṃ āśramapade prativasantā jīrṇā saṃvṛttā durbalaśarīrā cakṣuparihīṇā paraprāṇeyā aśakyā ātmaṇā āhāravidhānaṃ kartuṃ udakahārāya gantuṃ tṛṇakuṭīya parṇakuṭīya veṣituṃ // śyāmako ṛṣikumāro teṣāṃ mātāpitṝṇāṃ vṛddhānāṃ jīrṇānāṃ durbalaśarīrāṇāṃ cakṣuhīnānāṃ sarvahitopasthānena upasthihati daśa kuśalāṃ karmapathāṃ samādāya vartati prāsādiko ṛṣikumāro abhirūpo darśanāye śubhena karmaṇā abhinirvṛttaḥ mātāpitṛvartako kaumārabrahmacārī ugratapasāśrito prāntaśayyāsanavihārī mahābhāgo priyo devānāṃ nāgānāṃ yakṣāṇāṃ rākṣasānāṃ piśācānāṃ kumbhāṇḍānāṃ kinnarāṇāṃ kinnarīṇāṃ mṛgānāṃ pakṣīṇāṃ priyo sarvabhūtānāṃ // yato yato ṛṣikumāro gacchati mūlahārī patrahārī puṣpahārī phalahārī tato tato mṛgapakṣīhi ca devanāgehi ca kinnarehi kinnarīhi ca saṃparivṛto gacchati //
___so dāni ghaṭam ādāya mṛgapakṣīhi saṃparivṛtaḥ devanāgehi ca kinnarehi ca kinnarīhi ca udakahārī girinadīṃ okasto tataḥ udakaghaṭaṃ paripūrayati // peliyakṣo nāma kāśirājā mahābalo mahākośo mahāvāhano mṛgavye aṇvanto vātajavasamena turageṇa mṛgam anujavati / ujjhitvā balavāhanā na kaścana taṃ pradeśam anuprāpto // yathoktaṃ bhagavatā dharmapade //
gati mṛgānāṃ pavanaṃ ākāśaṃ pakṣiṇāṃ gatiḥ /
dharmo gatir vibhāgīyānāṃ nirvāṇam arhatāṃ gatir iti //

Like what you read? Consider supporting this website: