Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.209

divasapravṛttiṃ mama ānetha // te dāni puruṣā bhūyo uruvilvāṃ gatāḥ tapovanaṃ ca praviṣṭāḥ kumāraṃ ca arogaṃ svastivantaṃ samādhito vyutthitaṃ paśyanti // te dāni puruṣā vismitā paṇḍito rājā śuddhodano // yadā bhagavāṃ pravṛttapravaradharmacakro etaṃ prakaraṇaṃ bhikṣūhi śrutaṃ // bhikṣū bhagavantaṃ pṛcchanti // kathaṃ bhagavaṃ rājā śuddhodano teṣāṃ āpṛṣṭapuruṣāṇāṃ śrutvā kumāro kālagato ti nābhiśraddadhāti // bhagavān āha // na hi bhikṣavo na etarahiṃ eva rājā śuddhodano mamāntareṇa kālagato ti śrutvā nābhiśraddadhāti / anyadāpi mamāntareṇa eṣa kālagato ti śrutvā nābhiśraddadhāti // bhikṣū āhansuḥ // anyadāpi bhagavan* // bhagavān āha // anyadāpi bhikṣavo //
___bhūtapūrvaṃ bhikṣavo atītamadhvane nagare vārāṇasī kāśijanapade aparo brāhmaṇo // tena aṣṭacatvāriṃśadvarṣāt kaumāraṃ brahmacaryaṃ cīrṇaṃ vedā ca adhītā // tena dāni aṣṭacatvāriṃśadvarṣāt kaumāraṃ brahmacaryaṃ caritvā vedā ca adhītya nāsti anapatyasya loke pi dharmo dāraṃ kṛtaṃ apatyo ca utpādito // tasya bhavati brāhmaṇasya / paribhuktā mānuṣyakā kāmā samayo me pravrajituṃ // so dāni brāhmaṇo tāṃ brāhmaṇīm āmantrayati / bhavati āmantremi pravrajiṣyāmīti // naṃ āha // brāhmaṇasya putrasya ko viveṣyati mama ko viveṣyati / yadi tava abhipretaṃ pravrajituṃ ahaṃ pi pravrajiṣyāmi ahaṃ pi tapaścaraṇaṃ kariṣyāmi ahaṃ pi brahmacaryaṃ cariṣyāmi / yathāpi tvaṃ tapaścaraṇaṃ kariṣyasi tathāhaṃ pi tapaścaraṇaṃ kariṣyami // brāhmaṇo āha // evam

Like what you read? Consider supporting this website: