Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.177

nagare śyāmā nāma agragaṇikā abhūṣi / tadāpi ahaṃ etāye anapekṣo etarahiṃ pi etāye anapekṣo //

_____samāptaṃ śyāmāye jātakaṃ //

atha bhikṣū āhansuḥ // bhagavāṃ yaśodharāye vadhe nirnīyanto trāyito / bahukarā bhagavato bodhisatvabhūtasya saṃsāre saṃsarantasya yaśodharā āsi // bhagavān āha // vāḍhaṃ bhikṣavaḥ bahukarā yaśodharā āsi tathāgatasya saṃsāre saṃsarantasya / anyadāpi ahaṃ etāye yaśodharāye amitrahastagato rakṣito // bhikṣū āhansuḥ // anyadāpi bhagavan* // bhagavān āha // anyadāpi bhikṣavaḥ //
___bhūtapūrvaṃ bhikṣavo atītam adhvānaṃ nagare vārāṇasī kāśijanapade ugraseno nāma rājā rājyaṃ kārayati kṛtapuṇyo maheśākhyo susaṃgṛhītaparijano dānasaṃvibhāgaśīlo mahākośo mahāvāhano / tasya taṃ rājyaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇajanamanuṣyaṃ ca sukhitajanamanuṣyaṃ ca praśāntadaṇḍaḍamaraṃ sunigṛhītataskaravyavahārasaṃpannaṃ ca // tasya dāni janapade campako nāma nāgarājo prativasati kṛtapuṇyo utsadakuśalasaṃcayo anekanāgaśatasahasraparivāraḥ // tasya dāni caṃpakasya nāgarājño bhavanaṃ devabhavanasaṃnibhaṃ saptaratnamayāni vimānāni sarvatrakāni sarvakālikāni puṣpaphalāni ratnamayāyo puṣkariṇīyo utpalapadumanalinikumudapuṇḍarīkasaṃchannā // tāye puṣkariṇīye avidūre vaiḍūryastambhaprāsādo ratnāmayo musāragalvatalāstṛto // tasya ca rājño ṣoḍaśanāgakanyāsahasrāṇi antaḥpuraṃ // so dāni tahiṃ nāgabhavane yathā devarājā tathā modati // so dāni aṣṭamīṃ caturdaśīṃ paṃcadaśīṃ triṣkṛtvo pakṣasya caturmahāpathe upoṣadhaṃ upoṣati / aṣṭāṃgasamanvāgato osṛṣṭakāyo viharati //

Like what you read? Consider supporting this website: