Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.169

yatra manaṃ praviśati cittaṃ vāpi prasīdati //
sarvatra paṇḍito gacche saṃstavo vai pure bhavet* //
dāni gaṇikā tahiṃ aśvavāṇijake jātīsahasrāṇi premnānubaddhā / tasyā tahiṃ atyarthaṃ premnaṃ utpannaṃ // tasyā dāni etad abhūṣi / yadi etaṃ puruṣaṃ na labhāmi mariṣyāmi // dāni tanmuhūrtaṃ ceṭikām āha // amuke gaccha mama vacanena etāṃ vadhyaghātāṃ vadehi ahaṃ vo ettakaṃ hiraṇyasuvarṇaṃ dāsyāmi etaṃ puruṣaṃ ghātetha / anyo puruṣo āgamiṣyati etadvarṇo etadrūpo ca taṃ gṛhya taṃ māretha // tathā ca jalpasi dvitīyo na jānīte // tataḥ ceṭī gatvā teṣāṃ ca ghātakānāṃ yathāsandiṣṭaṃ ārocayesi // tasyā te vadhyaghātakā āhansuḥ // vāḍhaṃ evaṃ bhavatu // te dāni kṛtāntasūnikāṃ gacchanti // tahiṃ dāni gaṇikākule śreṣṭhisya ekaputrako dvādaśavarṣikena krayeṇa praviṣṭako daśa varṣā atikrāntā dve varṣā avaśiṣṭā // tadyathāha //
śātaṃ māyā kṣatriyāṇāṃ brāhmaṇānāṃ duve śatā //
sahasraṃ māyā rājānāṃ strīmāyā hi anantikā //
dāni gaṇikā śyāmā tasya śreṣṭhiputrasya agrato bhojanaṃ vyapaneti vyaṃjanaṃ ca / śreṣṭhiputro pṛchhati // syāme kim imaṃ bhaviṣyati // āha // āryaputra taṃ me vadhyaṃ dṛṣṭvā kṛpā utpannā / tasyā me etad abhūṣi // svayaṃ imaṃ bhojanaṃ hariṣyāmi // śreṣṭhiputro āha // tvaṃ svayaṃ gacche ceṭiṃ preṣehi // āha // ko janāti dāsyati ceṭī na dāsyatīti / svayaṃ āharitvā dāsyāmi // tato so śreṣṭhiputro

Like what you read? Consider supporting this website: