Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.161

ca gāyensu ca / caturhi mahārājehi kaṇṭhakasya pādā gṛhītā // kaṇṭhakajātānugāmī anuśrotraṃ pelavako ca niṣkrānto yadi na samajavo tena bhavāmi // chandakasahajo supratiṣṭhito nāma yakṣo paṃcaśataparivāro / tena ṣaḍvālakadvāram apāvṛtaṃ ghoṣaṃ ca nigṛhītaṃ //
___atha bodhisatvo mahāntaṃ hastikāyaṃ avahāya agārād anagāriyam abhiniṣkrāmati mahāntaṃ pattikāyam avahāya mahāntaṃ bhogaskandham avahāya mahāntam aiśvaryam avahāya mahāntaṃ jñātivargam avahāya agārād anagāriyam abhiniṣkramati // bodhisavto jātīye arttīyanto jātisamatikramaṇaṃ mārgam adhigamanārthaṃ agārād anagāriyam abhiniṣkramati / [mahāntam aśvapattikāyam avahāya mahāntaṃ rathakāyam avahāya mahāntaṃ pattikāyam avahāya mahāntaṃ bhogaskandham avahāya mahāntam aiśvaryam avahāya mahāntaṃ jñātivargam avahāya agārād anagāriyaṃ abhiniṣkramati] // bodhisatvo [jātīye arttīyanto] maraṇena arttīyanto maraṇasamatikramaṇaṃ mārgam adhigamanārthāya agārād anagāriyam abhiniṣkramati // śokehi arttīyanto upāyāsehi arttīyanto upāyāsasamatikramaṇaṃ mārgam adhigamanārthaṃ agārād anagāriyam abhiniṣkrāmati // na khalu punar bhikṣavaḥ bodhisatvo parijuññena parijūrṇo agārād anagāriyam abhiniṣkramati / atha khalu bhikṣavaḥ bodhisatvo agreṇa parameṇa yauvanena samanvāgataḥ agārād anagāriyam abhiniṣkramati // na khalu bhikṣavaḥ bodhisatvo vyādhiparijuññena parijūrṇo agārād anagāriyaṃ abhiniṣkramati / atha khalu bhikṣavaḥ bodhisatvo agreṇa parameṇa ārogyena samanvāgato agārād anagāriyaṃ abhiniṣkramati // na khalu punar bhikṣavaḥ bhogaparijuññena parijūrṇo

Like what you read? Consider supporting this website: